________________
गुणानुमोदनाद्वारे वज्रस्वामिकथा ]
पुरी नागपुरीमेत्यार्हन्मतस्य प्रभावनाम् । चक्रेऽतिशायिनीं बौद्धशासनं न्यच्चकार च ॥१८६॥ युग्मम् ॥ श्रीवज्रविहितां वीक्ष्यार्हन्मतस्य प्रभावनाम् । बौद्धभक्ति विहायात्र भूपोऽभूत् परमार्हतः ॥ १८७॥ Ss इतश्चौद्रायणो राजा जज्ञे दशपुरे पुरे ।
सोमदेवश्च विप्रोऽस्य रुद्रसोमाहती प्रिया ॥ १८८॥ तयोः सुतावभूतां द्वौ बुद्ध्या गुरुसुताविव । नाम्नाऽऽर्यरक्षितो ज्यायान् कनीयान् फल्गुरक्षितः ॥ १८९ ॥ तत्रार्यरक्षितो विद्यास्थानान्यातुं चतुर्दश । जगाम पाटलीपुत्रं कृतार्थः पुनराययौ ॥१९०॥ प्रवेशितः पुरे राज्ञा गजमारोप्य गौरवात् । विविधोपायनैः पोरैरपि तेनैष पूजितः ॥१९१॥
सबन्धुसहितो विद्याश्रीहृद्याकृतिरानमन् । मात्राशीर्वादितः प्रातिवेश्मिक्येव निरादरम् ॥१९२॥ व्यजिज्ञपदथ स्वाम्बां सोऽपि मातर्विलोक्य माम् । अधीतविद्यामायातमिह किं नाद्य माद्यसि ? ॥१९३॥ साह वत्स ! त्वया हिंसोपदेशकमधीयत । ततस्त्वां नरकाध्वन्यं दृष्ट्वा हृष्याम्यहं कथम् ? ॥१९४॥ यदि त्वं मयि भक्तोऽसि यदि मां मन्यसे हिताम् । अधीष्व दृष्टिवादं तद् हेतुं स्वर्गापवर्गयोः ॥ १९५॥ अथार्यरक्षितः प्राह स्वाधीते विशदाशयः । दृष्टिवादं पठिष्यामि मातराख्याहि तद्गुरुम् ॥१९६॥ रुद्रसोमापि तनयविनयोच्छ्वसिता सती । भ्रमयन्त्यञ्चलं तस्मै निजगाद प्रसादभाक् ॥१९७॥
[ १५९
5
10
15
20