SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 10 चतुःशरणप्रतिपत्तिद्वारम्] अथेह भरतभुवो वर्तमानान्, अतीतान्, अनागतांश्च जिनान् गाथाचतुष्टयेन शरण्यत्वेन प्रतिपद्यते, यथा - सिरिरिसहअजियसंभवअभिनंदणसुमइपउमपहनाहा । जिणवरसुपासचंदप्पहसुविहिसीअलसिज्जंसा ॥११॥ वासुपुज्जविमलसामिअअणंतपहुधम्मसंतिकुंथुजिणा । अरमल्लिसुव्वयनमी नेमी पासो अ वद्धमाणो अ ॥१२॥ इअ चउवीसं तिहुयणनमंसिआ वट्टमाणतित्थयरा । केवलनाणदिणेसा हरंतु मम मोहतिमिरोहं ॥१३॥ केवलनाणिपमुहा अईअतित्थंकरा य चउवीसं । तह पउमनाहपमुहा मम सरणमणागया अरिहा ॥१४॥ [श्रीऋषभाजितिसंभवाभिनन्दनसुमतिपद्मप्रभनाथाः । जिनवरसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसाः ॥ वासुपूज्यविमलस्वाम्यनन्तप्रभुधर्मशान्तिकुन्थुजिनाः । अरमल्लिसुव्रतनमयो नेमिः पार्श्वश्च वर्धमानश्च ॥ इति चतुर्विंशतिस्त्रिभुवननमस्यिता वर्तमानतीर्थङ्कराः । केवलज्ञानदिनेशा हरन्तु मम मोहतिमिरौघम् । केवलज्ञानिप्रमुखा अतीततीर्थङ्कराश्च चतुर्विंशतिः । तथा पद्मनाभप्रमुखा मम शरणमनागता अर्हन्तः ॥] इमा अपि सुगमाः ॥११॥१२॥१३॥१४॥ अथ शाश्वतस्थापनार्हतः स्तौति - सिरिउसभवद्धमाणयचंदाणणवारिसेणनामाणो । सासयजिणालयेसुं वंदे हं सासए जिणिंदे ॥१५॥ 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy