________________
10
चतुःशरणप्रतिपत्तिद्वारम्]
अथेह भरतभुवो वर्तमानान्, अतीतान्, अनागतांश्च जिनान् गाथाचतुष्टयेन शरण्यत्वेन प्रतिपद्यते, यथा -
सिरिरिसहअजियसंभवअभिनंदणसुमइपउमपहनाहा । जिणवरसुपासचंदप्पहसुविहिसीअलसिज्जंसा ॥११॥ वासुपुज्जविमलसामिअअणंतपहुधम्मसंतिकुंथुजिणा । अरमल्लिसुव्वयनमी नेमी पासो अ वद्धमाणो अ ॥१२॥ इअ चउवीसं तिहुयणनमंसिआ वट्टमाणतित्थयरा । केवलनाणदिणेसा हरंतु मम मोहतिमिरोहं ॥१३॥ केवलनाणिपमुहा अईअतित्थंकरा य चउवीसं । तह पउमनाहपमुहा मम सरणमणागया अरिहा ॥१४॥
[श्रीऋषभाजितिसंभवाभिनन्दनसुमतिपद्मप्रभनाथाः । जिनवरसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसाः ॥ वासुपूज्यविमलस्वाम्यनन्तप्रभुधर्मशान्तिकुन्थुजिनाः । अरमल्लिसुव्रतनमयो नेमिः पार्श्वश्च वर्धमानश्च ॥ इति चतुर्विंशतिस्त्रिभुवननमस्यिता वर्तमानतीर्थङ्कराः । केवलज्ञानदिनेशा हरन्तु मम मोहतिमिरौघम् । केवलज्ञानिप्रमुखा अतीततीर्थङ्कराश्च चतुर्विंशतिः ।
तथा पद्मनाभप्रमुखा मम शरणमनागता अर्हन्तः ॥] इमा अपि सुगमाः ॥११॥१२॥१३॥१४॥ अथ शाश्वतस्थापनार्हतः स्तौति - सिरिउसभवद्धमाणयचंदाणणवारिसेणनामाणो । सासयजिणालयेसुं वंदे हं सासए जिणिंदे ॥१५॥
15
20