________________
[विवेकमञ्जरी
१०]
[श्रीऋषभवर्धमानचन्द्राननवारिषेणनाम्नः ।
शाश्वतजिनालयेषु वन्देऽहं शाश्वताञ्जिनेन्द्रान् ॥] स्पष्टा ॥१५॥ अथ गाथायुगेन विहरमाणानर्हतः स्तौति – ... पुव्वविदेहे सीमंधरसामी विहरमाणतित्थयरो । अवरविदेहे जुगमंधरसामी मम सिवं दिसउ ॥१६॥ मुक्खपहं पयडंतो बाहुजिणिंदो तहा सुबाहू य । अन्ने वि अरहंता हरंतु दुरिआई विहरंता ॥१७॥ [पूर्वविदेहे सीमन्धरस्वामी विहरमाणतीर्थकरः ।
अपरविदेहे युगमन्धरस्वामी मम शिवं दिशतु ॥ मोक्षपथं प्रकटयन् बाहुजिनेन्द्रस्तथा सुबाहुश्च ।
अन्येऽप्यर्हन्तो हन्तु दुरितानि विहरन्तः ॥] इमे अपि सुगमे ॥१६॥१७॥ अथ तीर्थानि शाश्वतान्यशाश्वतान्यपि गाथाद्वयेन वन्दते - नंदीसरअट्ठावयसत्तुंजयउज्जयंतसम्मेअपमुहाई । अहं वंदे तित्थाई परमभत्तीए ॥१८॥ सासयजिणालयाई असासयाई पि जाइं सव्वाइं । उड्डमहतिरियलोए तेसिं पणमामि भावेण ॥१९॥ [नन्दीश्वराष्टापदशत्रुञ्जयोज्जयन्तसम्मेतप्रमुखान्यहं वन्दे तीर्थानि परमभक्त्या ॥ शाश्वतजिनालयान्यशाश्वतान्यपि यानि सर्वाणि ।
ऊर्ध्वाधस्तिर्यग्लोके तानि प्रणमामि भावेन ॥] स्पष्टे ॥१८॥१९॥
15