SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २०] [विवेकमञ्जरी तस्यामिक्ष्वाकुवंशादिकन्दः श्रीऋषभः प्रभुः । आसीज्जिनोऽवसर्पिण्यास्तृतीयारे नरेश्वरः ॥१०॥ समस्ताचारचातुर्यं शिष्याचार्यतया तया । स्रष्टेत्यरूपि-पुरुषोत्तमनाभिप्रसूरसौ ॥११॥ मरुदेवा नृदेवानामपि वन्द्या कथं न सा । ययाऽऽदिक्षोणिमानाऽऽदिजिनश्चायमजन्यत ॥१२॥ निरागसो निरातङ्का निराशङ्का निरीतयः । सुप्रजाः सुप्रजास्तत्र प्रजापाले बभुः प्रजाः ॥१३॥ नर-व्यन्तर-विद्याभृदेव-दानव-मानवः । यदाज्ञामवहन् दत्ता रक्षामिव शिर:स्थिताम् ॥१४॥ मारिः सारिफलं बन्धः स्रजं रोधश्च निम्नगाम् । कलिर्वनं विनाऽन्यत्र तस्मिन् नाजनि राजनि ॥१५॥ दूरेऽन्ये धन्विनः सन्तु भ्रमात्राद् यत्र शास्तरि.। इन्द्रस्तमुग्रधन्वापि नत्वाऽधत्त निजं धनुः ॥१६॥ शोभेव शेषकौलेन्द्रकुलाद्रिकमठादिभिः । धरेयं धार्यतेऽद्यापि प्रभावेणैव तस्य तु ॥१७॥ तारापुष्पोपहारेण मण्डितेऽम्बरमण्डपे । यत्कीर्तिनर्तकीरङ्गविटवद् भाति चन्द्रमाः ॥१८॥ सुमङ्गला सुनन्दा च तस्य पत्न्यावुभे शुभे । विरिञ्चनस्येव सावित्री गायत्री च बभूवतुः ॥१९॥ ताभ्यां सोऽयमनासक्तमना वैषयिकं सुखम् । भेजे भोगफलं कर्मोदासीन्येनैव सादयन् ॥२०॥ इतो बाहुः सुबाहुश्च भक्तिविश्रामणे क्रमात् । यतिपञ्चशतीवैयावृत्त्यं नित्यं वितेनतुः ॥२१॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy