SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे भरतकथा ] [ १९ इति शेषः । केषाम् ? ‘साहूणां' साधूनाम् । किंविशिष्टानाम् ? 'बालाणं' शैक्षकाणाम्। न केवलमेषाम्, 'तवस्सीण य' तपो विद्यते येषां ते तपस्विनस्तेषां च । न केवलममीषां ‘थविरगिलाणाणं' स्थविरा वयोवृद्धाः, ग्लानाः स्वाध्यायाध्ययनानुष्ठानखिन्ना रोगपीडिता वा ते तथा तेषामिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् - $$ अस्त्ययोध्येति संपद्भिरूरीकृतजना पुरी । यद्वधूमुखलावण्यहन्तकारिनिशाकरम् ॥१॥ तारकाः प्रतिरूपन्ते नक्तं यन्मणिवेश्मसु । संगीतलब्धचन्द्रैणमुपलब्धुमिवागताः ||२|| जिनधर्मक्रियासूरान् पौरान् सौराद्यदर्पितान् । कामार्थावनुवर्तेते यत्रैतौ किङ्कराविव ॥३॥ यत्र कल्पद्रुमानेवोपादानीकृत्य निर्मिताः । पौरास्ते दानिनस्तेन दृश्यन्ते च द्रुमा न ते ॥४॥ भोगिनस्तरुणा यत्र प्रियासङ्गमलालसाः । मुनयोऽपि महात्मानः प्रियासङ्गमलाऽलसाः ॥५॥ सदासमदयापूर्णाशयाऽत्र बहुशोभया । देदीप्यते मुनिश्रेणीक्षोणीन्दोरपि संसदा ||६|| [उक्तानुक्तकर्तृपदः श्लोकः ] परितः परिखाम्भोधिवेलाशैल इवोच्चकैः । गुहागृहायितैः शालः शालते यत्र गोपुरैः ||७|| पवनोल्लासितैः पापगलग्रहमुजैर्ध्वजैः । आनयन्तीव चैत्यानि यत्र दिग्भ्योऽपि संपदः ||८|| एकसत्येक मित्रैकबुधैकपुरुषोत्तमा । द्यौजितैकधनाध्यक्षा तदनेकजुषा यया ||९|| 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy