________________
गुणानुमोदनाद्वारे भरतकथा ]
[ १९
इति शेषः । केषाम् ? ‘साहूणां' साधूनाम् । किंविशिष्टानाम् ? 'बालाणं' शैक्षकाणाम्। न केवलमेषाम्, 'तवस्सीण य' तपो विद्यते येषां ते तपस्विनस्तेषां च । न केवलममीषां ‘थविरगिलाणाणं' स्थविरा वयोवृद्धाः, ग्लानाः स्वाध्यायाध्ययनानुष्ठानखिन्ना रोगपीडिता वा ते तथा तेषामिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् -
$$ अस्त्ययोध्येति संपद्भिरूरीकृतजना पुरी । यद्वधूमुखलावण्यहन्तकारिनिशाकरम् ॥१॥
तारकाः प्रतिरूपन्ते नक्तं यन्मणिवेश्मसु । संगीतलब्धचन्द्रैणमुपलब्धुमिवागताः ||२|| जिनधर्मक्रियासूरान् पौरान् सौराद्यदर्पितान् । कामार्थावनुवर्तेते यत्रैतौ किङ्कराविव ॥३॥ यत्र कल्पद्रुमानेवोपादानीकृत्य निर्मिताः । पौरास्ते दानिनस्तेन दृश्यन्ते च द्रुमा न ते ॥४॥ भोगिनस्तरुणा यत्र प्रियासङ्गमलालसाः । मुनयोऽपि महात्मानः प्रियासङ्गमलाऽलसाः ॥५॥ सदासमदयापूर्णाशयाऽत्र बहुशोभया । देदीप्यते मुनिश्रेणीक्षोणीन्दोरपि संसदा ||६|| [उक्तानुक्तकर्तृपदः श्लोकः ]
परितः परिखाम्भोधिवेलाशैल इवोच्चकैः । गुहागृहायितैः शालः शालते यत्र गोपुरैः ||७|| पवनोल्लासितैः पापगलग्रहमुजैर्ध्वजैः । आनयन्तीव चैत्यानि यत्र दिग्भ्योऽपि संपदः ||८||
एकसत्येक मित्रैकबुधैकपुरुषोत्तमा । द्यौजितैकधनाध्यक्षा तदनेकजुषा यया ||९||
5
10
15
20