SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३६] 10 [विवेकमञ्जरी म्लेच्छाधिपास्ते सह वाजिहस्तिप्रष्ठैः कनिष्ठाङ्गलिमात्रदानात् । एत्यार्षभिं क्रुद्धमतीव दक्षा निजोत्तमाङ्गानि ततो ररक्षुः ॥५४॥ अथोत्तरं सिन्धुतटं सुखेन सुषेणसेनापतिना विजित्य । अक्षुद्रधीः क्षुद्रहिमालयं स चक्री गुणक्रीतयशा जगाम ॥५५|| गिरेनितम्बे किल दक्षिणेऽस्य निवेश्य विष्वक् शिबिरं नरेशः । कृत्वाष्टमं स्यन्दनसंस्थितोऽथ ससर्ज बाणं हिमवत्कुमारे ॥५६॥ द्वासप्तति तं खलु योजनानि गत्वा पतन्तं हिमवत्कुमारः । दृष्ट्वाऽत्र नामापि निरीक्ष्य शान्तकोपो नृपं प्राप समं शरेण ॥५७॥ विनिर्मितोपायनमार्षभिस्तं विसृज्य तत्रर्षभकूटकूटे। जयप्रशस्ति निजनामचिह्नामह्नाय चक्रे किल काकिणीतः ॥५८॥ अष्टाहिकां तत्र समाध्य चक्री चक्रानुगो दिग्विजयाद् निवृत्तः । उदग्नितम्बे कटकानि कान्त्याद्वैतानि वैताढ्यगिरेरनैषीत् ॥५९।। तस्मिन् विजेतुं विनर्मि नर्मि चोदग्दक्षिणश्रेणिखगाधिनाथौ । अभ्यक्षिपत् क्षोणिभृतां प्रतीक्षः क्षणादभग्नप्रसरं शरं सः ॥६०॥ क्रुद्धावथ द्वावपि वीक्ष्य सद्यस्तं सायकं भूपतिनायकस्य । विद्याधरानीकयुतौ समीकमाधातुमेतेन समीयतुस्तौ ॥६१॥ दलान्ययुध्यन्त समत्सराणि तेषां मिथो द्वादश वत्सराणि । एकानि भूमौ दिवि चापराणि नाराचतीरीशरचापराणि ॥६२।। अथार्षभिः सङ्गरतर्षभिन्नमनाः पुनानः स्वयमात्मसैन्यम् । कोदण्डमुद्दण्डपराक्रमोऽरीजेतुं भुजे तुङ्गरथो बभार ॥६३॥ भूस्थो नभःस्थानभितोऽपि राधावेधं वितन्वन्निवचक्रवर्ती । विव्याध विद्याधरसैन्यवीरान् धीराशयो व्योमसदां समक्षम् ॥६४॥ स्वस्मिन् खगेशौ विवशेऽथ सैन्ये प्रह्रौ सुबह्वौ जसिकावपीमौ । एत्यार्षभिं तं विनमि-र्नमिश्च प्रणम्य साष्टाङ्गमसान्त्वयेताम् ॥६५॥ 15 20 .
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy