SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३४] [विवेकमञ्जरी उत्तीर्य सिन्धुं कृतचर्मरत्नसेतुं सुषेणोऽपि ततः सुखेन । म्लेच्छान् विजित्यैत्य च सर्वदण्डं दण्डाधिपो ढोकयति स्म तस्मै ॥३०॥ दिष्टः पुनश्चक्रभृता तमिस्रां गुहामथोद्घाटयितुं सुषेणः । उद्दिश्य चक्रे कृतमालयक्षमष्टाहिकां तत्र कृताष्टमान्ते ॥३१॥ ततोऽश्वरत्नाधिगतः कपाटेत्रिदण्डरत्नेन जघान तस्याः । भिन्ने च ते ग्रन्थिदले यथैवापूर्वेण कर्णे करणेन पूर्णम् ॥३२॥ अथ प्रतीपत्वरिताश्वरत्नेनैत्येत्यनेनात्मविभोर्यवेदि । चक्री त्वचालीद् मणिरत्नमस्य निवेश्य कुम्भेऽधिगतो महेभम् ॥३३॥ गुहां तमिस्रामविशत् तमिस्रावली विलुम्पन् मणिरत्नभासा । स्वसैनिकैः साकमयं शशाङ्कः इवोडुभिः क्रोडमिवाम्बरस्य ॥३४॥ अनुप्रयातां ध्वजिनीजनानामालोकहेतोः पविकाकिणीतः । एकोनपञ्चाशतमर्कभांसि चक्री चकारापि च मण्डलानि ॥३५॥ पाषाणतार्यां रयभीषणां चोन्मग्नामदीनानुचरो नदीं सः । अलङ्घयद् वार्धकिबद्धसेतुमतूलतार्यामिह निम्ननां च ॥३६।। उदग्गुहाद्वारकपाटदत्तविनिर्गमोऽसौ विलसत्प्रतापः । चक्रेण राजन् दिवसोऽशुनेवोत्तरं विजेतुं भरतार्धमाटत् ॥३७॥ सम्पातसंज्ञैरिह भिल्लभूपैरदृष्टपूर्वाभिभवैरदान्तैः । तस्यातिघोरोऽजनि सङ्गरस्तत्तातस्य दुष्टैरिव कर्मवीरैः ॥३८॥ तैरग्रसैन्ये तरलीकृतेऽस्याश्वरत्नमारुह्य धृतासिरत्नः । चचाल सेनापतिरत्नमेतान् हन्तुं सितध्यानमिवान्तरारीन् ॥३९॥ तेन व्यधीयन्त गतप्रपञ्चाः पञ्चाननेव गजा द्विषन्तः । गत्वा च ते सिन्धुतटान्तमारादाराधयन्नात्मकुलाधिदेवान् ॥४०॥ तदा तदाराधनतोऽभ्युपेत्येत्याहुः सुरा मेघमुखाभिधास्तान् । हंहो ! महोत्साहभरेण वत्सा विधानमारम्भि मुधा किमेतत् ? ॥४१॥ 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy