SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७२] [विवेकमञ्जरी राज्ञा विज्ञाय तत्तूर्णं स्वर्णकारं निशुम्भितुम् । प्रेषिताः पुरुषाः प्रापुरुत्क्रोशन्त इवारयः ॥३२॥ संसारस्य नृपस्य च प्रतिभयादुत्पन्नधीः स्वर्णकृत्, श्रामण्यं सकुटुम्बकोऽपि स निजावासे समासेदिवान् । मुक्तः क्षोणिभुजा तदैव यतिरित्येतद् वयं मन्महे, संसारेण तु मोक्ष्यते क्वचिदसौ जानाति तत्केवली ॥३३॥४३॥ ॥ इति मेतार्यमुनिकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy