________________
१७२]
[विवेकमञ्जरी
राज्ञा विज्ञाय तत्तूर्णं स्वर्णकारं निशुम्भितुम् । प्रेषिताः पुरुषाः प्रापुरुत्क्रोशन्त इवारयः ॥३२॥ संसारस्य नृपस्य च प्रतिभयादुत्पन्नधीः स्वर्णकृत्, श्रामण्यं सकुटुम्बकोऽपि स निजावासे समासेदिवान् । मुक्तः क्षोणिभुजा तदैव यतिरित्येतद् वयं मन्महे, संसारेण तु मोक्ष्यते क्वचिदसौ जानाति तत्केवली ॥३३॥४३॥
॥ इति मेतार्यमुनिकथा ॥