SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १४] [विवेकमञ्जरी अपि च । ईर्याभाषैषणादाननिक्षेपोत्सर्गसञ्जिताः पञ्च समितयः । भावनाश्चानित्यतादयो द्वादश वक्ष्यन्ते । प्रतिमाश्च भिक्षूणां द्वादश । तत्र स्वनामसदृशार्था प्रथमा एकमासिकी, द्वितीया द्विमासिकी, तृतीया त्रिमासिकी, चतुर्थी चतुर्भासिकी, पञ्चमी पञ्चमासिकी, षष्ठी पाण्मासिकी, सप्तमी सप्तमासिकी, अष्टमी नवमी दशमी च 5 सप्तसप्ताहोरात्रिकी, एकादशी तु अहोरात्रिकी, द्वादशी चैकरात्रिकी; यदाहुः "मासाई सत्तंता पढमा दु तईय सत्तराइंदी । अहराई एगराई, भिक्खुपडिमाण बारसगं" ॥ [सं.प्र./७३८] इन्द्रियनिरोधस्तु पञ्चविधः स्पष्टः । प्रतिलेखनाश्च पञ्चविंशतिवस्त्रस्य वपुषः पात्रस्य च, तद्यथा - "इंग दिट्ठी छप्पुरिमा नव अखोड पखोड वत्थपणवीसा । भुयजुयसिरमुहहियए तिय तिय चउ पुट्ठि छ पय पणवीसा ॥ [ बारस बाहिं ठाणा बारस ठाणा य हुंति मज्झम्मि । पत्तपडिलेहणाए पणवीसयमो करप्फंसो" ॥ [ ] , तिस्रो गुप्तयस्तु विश्रुताः । अपि चाभिग्रहा द्रव्य-क्षेत्र-काल-भावभेदैश्चत्वार 15 इत्येकत्र संमीलितं करणमपि सप्ततिधा । पुनः किंविशिष्टो भगवान् गौतमः ? 'भयभयहरो' भवात् संसाराद् भयं भवभयं तद् हरत्यपनयतीति भवभयहरः । केषाम् ? 'भवियाणं' भविकानामिति ॥२२॥ अथ बाहुल्येन सर्वानपि गणभृतः स्तौति - - सिरिपुंडरीयगोयमपमुहा गणहारिणो महामुणिणो । 20 तिहुयणपणमियचरणा सरणं मम मोहनिट्ठवणा ॥२३॥ १. मासादयः सप्तान्तां प्रथमा द्वितीया तृतीया सप्तरात्रिदिवसिकी। अहोरात्रिक्यैकरात्रिकी, भिक्षुप्रतिमानां रूादशकम् ।। २. एका दृष्टिः षट् पूर्वभागा नवेतस्ततो वस्त्रपञ्चविंशतिः । भुजयुगाशिरोमुखहृदयस्य त्रयस्त्रयश्चत्वारः पृष्ठस्य षट् पादस्य पञ्चविंशतिः ॥ द्वादश बहि: स्थानानि द्वादश स्थानानि च भवन्ति मध्ये । पात्रप्रतिलेखनायां पञ्चविंशतितमः करस्पर्शः ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy