________________
गुणानुमोदनाद्वारे भरतकथा ]
व्रतिनः पुण्डरीकाद्याः साध्व्यो ब्राह्मीपुरस्सराः । श्राद्धाः श्रेयांसमुख्याश्च श्राविकाः सुन्दरीमुखाः ॥१४२॥ इत्थं चतुर्विधः सङ्घः स्थापितः प्रभुणा तदा । पूज्यतेऽद्यापि लोकेषु देव-दानव-मानवैः ॥१४३॥ तदोत्पत्ति-व्यय-प्रौव्यत्रिपदीतो विनिर्ममे । द्वादशाङ्गी गणधरैः पुण्डरीकादिभिः प्रभोः ॥१४४॥ अथ स्वामी चामीकरगिरिवरो जङ्गम इवा - सुरेन्द्रैर्देवेन्द्रैर्मुनिभिरपि तैस्तैः परिवृतः । व्यहार्षीदुत्कर्षी प्रमदभरतः किञ्च भरतः, क्षमाचन्द्रोऽतन्द्रोदयनिधिरयोध्यामधियौ ॥ १४५॥
॥ इति भरतभूषणनामनि महाकाव्ये प्रथमः सर्गः ॥
$$ अथायुधागारमुपेत्य चक्ररत्नं नभोरत्नभिवावतीर्णम् । युक्तं सहस्रेण करैरिवारैर्ननाम भूमान् भरतोऽभितुष्टः ॥१॥ नैवेद्यजातैर्नवभिर्वितन्वन् पूजामघं पार्थिवपूजनीयः । तस्याहितक्ष्माभृदनिष्टमष्टाहिकोत्सवं सारमतिश्चकार ॥२॥ अथानुचक्रं दिशि जृम्भजेतुर्महेभरत्नेन महीमहेन्द्रः । प्रास्थानिके लग्नदिने स जातप्रस्थानकल्याणविधिः प्रतस्थे ||३|| छत्राश्वसेनान्यसिदण्डचर्मपुरोधसः काकिणिवर्धकी च । मणिः कुडुम्बीत्यपराणि रत्नान्यनेकशोऽमूनि तमन्वगुश्च ॥४॥ प्रयाणढक्का भरताग्रसैन्यनरैरताड्यन्त भृशं रसन्त्यः । तदा रिपूणां हृदयानि किन्त्वाश्चर्यं व्यदीर्यन्त दिगन्तरेषु ॥५॥
[ ३१
5
10
15
20