________________
१५२]
[विवेकमञ्जरी
10
पृष्टं स्वाध्यायनिर्वाहे गुरुणा मुनयोऽभ्यधुः । पूज्यप्रसादाद् वज्रेणाऽज्ञानशैलो व्यभेदि नः ॥१०२॥ वज्रोऽस्माभिरवज्ञातो ह्यज्ञाततद्गुणैश्चिरम् । इदानीमयस्माकं बालोऽपि भगवत्समः ॥१०३॥ बालोऽप्यस्त्येष गच्छस्य तदतुच्छगुणो गुरुः । ज्योतिश्चक्रस्य नेतास्ति ध्रुवोऽणुरपि किं न हि ? ॥१०४॥ गुरवोऽभ्यधुर्युष्माकमस्य ज्ञापयितुं गुणान् । अगमाम वयं ग्राममाचार्योऽयं च वोऽर्पितः ॥१०५।। अन्यथा वाचनाचार्यपदवीं नायमर्हति । गुर्वदत्तं यतोऽनेन कर्णश्रुत्याददे श्रुतम् ॥१०६।। संक्षेपविधिरूपोऽस्योत्सारकल्पो महाशयाः ! । कार्यः पूर्वमिहाचार्यपदयोग्यस्ततो भवेत् ।।१०७॥ ततश्च प्रागपठितं श्रुतमर्थसमन्वितम् । वज्रमध्यापयामासानायासादञ्जसा गुरुः ॥१०८॥ हृद्यभूद् दृष्टिवादोऽपि यावानेतस्य तावतः । साक्षिमात्रीभवन् पात्रीचके वज्रमुनि गुरुः ॥१०९॥ अन्यदा विहरन्तोऽमी पुरं दशपुरं ययुः । भद्रगुप्तस्तदावन्त्यां दशपूर्वधरोऽभवत् ॥११०॥ तदादिशन्नमी वज्रं त्वं वत्सोज्जयिनी व्रज । दशपूर्वीमिहाधीष्व भद्रगुप्तगुरोर्मुखात् ॥१११।। इत्यात्मना तृतीयोऽयं प्रेषितो गुरुणा क्षणात् । वज्रोऽगाद् भद्रगुप्ताहिपूतामुज्जयिनी पुरीम् ॥११२॥ तदैक्षिष्ट गुरुः स्वप्नं यदादाय कराद् मम । पतदग्रहं पयः पूर्ण कश्चिदागन्तुकोऽपिबत् ॥११३॥