________________
5
10
15
20
25
१३० ]
[ विवेकमञ्जरी
अधिकाधिकपापिष्ठां धिग् धिग्मां पूर्वजन्मतः । धन्यावेतौ पिता-पुत्रौ पुनः सत्कर्मनिर्मलौ ॥४१॥ अधमा पापिनी दुष्टा तदहं करवाणि किम् ? | पतामि पर्वताद् येन प्रयामि विशरारुताम् ॥४२॥ विशामि ज्वलति क्वापि यद्वा दवहुताशने । भस्मीभवामि येनेति चिन्तयन्ती लुलोठ सा ॥४३॥ चक्रन्द दीनवदना स्वनखैर्विलिलेख च । दन्तैः पाणी चखादोच्चैः क्षितावास्फोटयच्छिरः " ॥४४॥ " अथाह केवली कीर्त्तिधरस्तां करुणापरः । शुभे ! संसारललितमीदृगेव शरीरिणाम् ॥४५॥ अविचारितरम्योऽयं भवोऽनर्थपदं पुनः । तृष्णा तस्यापि चूलेयं देवासुरविडम्बिनी ||४६|| जन्तवोऽपशवोऽप्येतद्वशाः स्युरविवेकिनः । पशुजन्मनि जातायाः शुभे ! तव किमुच्यते ? ॥४७॥ यत्त्वं चिन्तयसे पातं गिरेर्वह्नौ प्रवेशनम् । तन्न भद्रे ! समीचीनं धर्मध्यानं तु संश्रय ॥४८॥ दान - शील- तपो - भावभेदैस्तच्च चतुर्विधम् । पशोस्ते तु तपःशीलभावैस्त्रैधं विशुद्धिदम् ॥४९॥ तत्रापि भावनाशुद्धं तप एवाघमर्षणम् । यदाराध्य दिवं प्रापुः पञ्च पातकिनोऽपि हि ॥५०॥ श्रुत्वा कीर्त्तिधरादिति व्यतिकरं धर्मस्य निर्माय च, व्याघ्री सानशनं विपद्य च पदं वैमानिकानामगात् । राजर्षिः स तु धर्षितान्तररिपुस्तत्रैव शैले स्थितः शैलेशीकरणं विधाय करणं मुक्त्वा च मुक्ति ययौ ॥५१॥४०॥ ॥ इति सुकोशलमुनिकथा ॥