SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [२६२ [विवेकमञ्जरी 10 . तावन्तं कालमस्थातां रथौ वादे तथैव तौ । मिथोऽप्याज्ञाग्रहाधीने रणे सैन्ये इवेशयोः ॥३८॥ लक्ष्मीरथं निराकृत्य मिथ्यात्वमिति मूर्तिमान् । महापद्मः स्वजननीरथयात्रामसूत्रयत् ॥३९॥ किञ्च कुक्कुटसंपातप्रमाणान्तरभूमिकाः । अकार्यन्त जिनेन्द्राणां विहारास्तेन कोटिशः ॥४०॥ जिनशासनभक्तेस्मिन् जनोऽपि जिनभक्तिमान् । सर्वोऽप्यभवदुक्तं हि 'यथा राजा तथा प्रजाः' ॥४१।। $इतः पद्मोत्तरस्तीव्रततरमहासिना । हतकर्मरिपुः सिद्धि जयश्रियमिवाश्रयत् ॥४२॥ मुनेविष्णुकुमारस्य तपतो दुस्तपं तपः । लब्धयो वैक्रियाकाशगामिन्याद्या जजृम्भिरे ॥४३।। इतश्च सुव्रताचार्या वर्षास्था हस्तिनापुरे । ज्ञाता नमुचिना पूर्वविरुद्धेन दुरात्मना ॥४४॥ ततोऽनेन महापद्मश्चक्री पूर्वप्रतिश्रुतम् । वरं यज्ञक्रियाहेतो राज्यं देहीत्ययाच्यत ॥४५॥ अस्मै राज्यं प्रदायान्तःपुरान्तरविशद् नृपः । स चाभूत् कैतवाद् यज्ञदीक्षितो राज्यदीक्षितः ॥४६।। मुक्त्वा जैनमुनीनेनं वर्धापयितुमाययुः । अन्यदर्शनिनो विप्राः प्रकृतयोऽपि च ॥४७॥ न श्चेतभिक्षवोऽभ्येयुरिति संप्राप्य सच्छलम् । आहूय सुव्रताचार्यानित्यूचे नमुची रुषा ॥४८॥ यदा यः कुरुते राज्यं यथावर्ण स लिङ्गिभिः । द्रष्टव्यो नियतं राजरक्षिता हि तपोधनाः ॥४९॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy