SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका [भाग-१] विषयः गाथा/पृष्ठाङ्क | विषयः गाथा/पृष्ठाङ्क प्रकाशकीय ७-८ | भरतगुणस्तवनम् २७-२८/१७-१८ प्रस्तावना ९-१४ | भरतचक्रिकथा २९/१९-६५ संपादकीय १५-२० | बाहुबलिगुणविलयम् २९/१८-१९ विषयानुक्रमणिका सनत्कुमारकथा ३०/६६-८५ उद्धरणसङ्केतसूचिः गजसुकुमारकथा ३१/८६-८७ ग्रन्थारम्भप्रस्तावः ३-४ |ढण्ढणकुमारकथा ३२/८८-९० विवेकमाहात्म्यम् २-३/५-६ | स्थूलभद्रमुनिकथा ३३-३४/९२-१०६ मनःशुद्धिमाहात्म्यम् ४-५/६-७ दृढप्रहारिमुनिकथा ३५/१०७-१११ मनःशुद्धिकारणानि ६/७-८ |स्कन्दकाचार्यकथा ३६/११२-११५ चतुःशरणप्रतिपत्तिद्वारम्- चिलातीपुत्रकथा ३७-३८/११६-११९ चतुःशरणप्रतिपत्तिः ७-१०/८ अवन्तिसुकुमारकथा ३९/१२०-१२५ ४०/१२६-१३० अहच्छरणाङ्गीकारः ११-१७/९-१० | सुकाशलमानकथा तीर्थवन्दना १८-१९/१० शालिभद्रमुनिकथा ४१/१३१-१४२ साधुस्तुतिः ४२/१४३-१६८ वज्रस्वामिकथा २०-२१/११-१२ गौतमगणधरस्तुतिः २२/१२-१४ मेतार्यमुनिकथा ४३/१६९-१७२ गणधरसामान्यस्तुतिः २३/१४-१५ सुदर्शनश्रेष्ठिकथा ४४/१७३-१८५ चक्रिराजर्षिस्तुतिः दशार्णभद्रकथा ४५/१८६-१९१ बलभद्रमुनिस्तुतिः २५/१५ प्रसन्नचन्द्रराजर्षिकथा ४६/१९२-१९७ कूरगड्डुकमुनिकथा ४७/१९८-२०३ ___गुणानुमोदनाद्वारम् |अभयकुमारकथा ४८/२०४-२४२ गुणानुमोदना २६/१७ जम्बूस्वामिकथा ४९/२४३-२५७ २४/१५
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy