SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [७७ गुणानुमोदनाद्वारे सनत्कुमारकथा ] यावज्जागर्ति वयसां विरावैर्विगमे निशः । कुमारस्तावदात्मानं शयितं भुवि दृष्टवान् ।।१२७॥ न ताः कन्या न तद् वेश्म न तद् राज्यं न सा पुरी । किमेदित्यसावन्तर्विस्मितोऽथ व्यचिन्तयत् ॥१२८|| पाणिग्रहस्वरूपः किं स्वप्नोऽभूदथवाऽस्त्ययम् । यद्वाऽयं न यतोऽश्वेनापहृतोऽस्म्येक एव हि ॥१२९।। पाणिग्रहस्वरूपस्तद् नूनं स्वप्नोऽभवद् मम । . सत्य एव पुनः पाणिकङ्कणेनामुना मनाक् ॥१३०॥ कुमारश्चिन्तयित्वैवमविखिन्नमनास्ततः । धम्मिल्लं परिधानं च दृढीकृत्याग्रतोऽचलत् ॥१३१॥ यावत् किञ्चिदसौ वर्त्म ययौ तावत् पुरो वने । दिव्यं भवनमद्राक्षीदेकमद्रितटीगतम् ॥१३२॥ इन्द्रजालं किमप्येतदपि स्यादिति जग्मिवान । यावत् तावदिहाश्रौषीदेव स्त्रीरुदितध्वनिम् ॥१३३॥ अथ यावच्च कारुण्यात् केयं किं रोदितीत्ययम् । दध्यौ तावद् व्यलापीच्च सेति दीनतराक्षरम् ॥१३४|| कुरुवंशनभश्चन्द्र ! विश्वसेननृपाङ्गज !। सनत्कुमार ! चेद् नेह भर्ताऽभूर्मे कथञ्चन ॥१३५॥ तत् परत्र भवेरित्थमुदीर्येति स्थिता ततः । कुमारो विस्मितोऽधावत् तत्स्वरूपं निरूपितुम् ॥१३६।। उत्फालश्चन्द्रशालायां गतश्चायमलोकत । उद्बन्धनगतामेतामनिमेषां सुरीमिव ॥१३७॥ आर्यपुत्रस्तु तत्पाशग्रन्थि क्षुरिकया रयात् । छित्त्वा तामङ्कमारोप्य वीजयामास वाससा ॥१३८॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy