________________
गुणानुमोदनाद्वारे भरतकथा ]
स्वच्छन्दसः किन्तु न विद्यमाने ताते नितान्तेन वयं भवामः । तत् तं समापृच्छय सहाग्रजेन योत्स्यामहे तेन युयुत्सुनापि ॥९०॥ उक्त्वेत्यथाष्टापदपर्वतेऽमी गत्वा जिनं निर्वृजिनं प्रणम्य । सर्व तमस्मै भरताभियोगं विज्ञाय ते विज्ञपयाम्बभूवुः ॥९१॥ सिञ्चन्निवैतानमृताम्बुवृष्ट्या दृष्ट्या प्रसादाञ्चितया च वाचा । तत्कालमुन्मीलितकोपवह्नेरह्नाय शान्त्यै भगवानुवाच ॥९२॥
[ ३९
44
“वत्साः ! किमिच्छाऽसुकृतैकलक्ष्मीभूतेहलक्ष्मीमधिगन्तुमेताम् ? । चलाचलेयं कपिकामिनीव स्वा स्याद् न कस्यापि भवान्तरेऽपि ॥ ९३ ॥ कृत्वा क्षयं स्नेहदशागुणानां प्रदीपलेखेव पलायते श्रीः । अवश्यमेकं त्ववशिष्यते तन्मालिन्यमस्मिञ्जनितं तया यत् ॥९४॥ सुप्ताः प्रमत्ता निपुणा अपीह यथा तथा वा बहु किं ब्रवीमः । श्रिया पुमांसश्चलयाऽनुवेलं न वञ्चिताः के शठयोषयेव ? ॥ ९५ ॥ इदं वपुर्मे मम राज्यमेतत् पुत्रा ममैते मम योषितोऽभूः । रत्नभ्रमाद् मन्दधियामिहात्मीकारो मुधाऽयं भवबुद्बुदेषु ॥९६॥ हीनैर्विलीनैरसनातनैश्च संसारभोगैः परहन्तकारैः । तुष्यन्ति रङ्का इव देहिनोऽमी न मोक्षसाम्राज्यमुपार्जयन्ति ॥ ९७ ॥ कृमिर्यथा कातरको हरिद्भिर्यथालसस्तुष्यति नापि मृद्भिः । संसारभोगैर्न तथा जडात्माऽनुजन्म तिष्ठेत च मृत्यवेऽसौ ॥९८॥ असेवमानः पुरुषः पुमर्थं चतुर्थमन्यार्थविमोहितात्मा । उत्पद्यते चापि विलीयते च जले यथा पूरतको भवेऽत्र ॥ ९९ ॥ अनेकशो ये किल घृष्टपृष्ठा भोगास्तदर्थ विमुखाभिलाषाः । मोक्षाय दक्षा भृशमुत्सहन्ते सोऽनन्तसुज्ञानमयो ह्यपूर्वः ॥१००॥ इच्छामशेषां समपास्य वत्सा मोक्षाय तद् यूयमपि त्वरध्वम् । असद्गतौ शश्वदुपस्थितायां क्वेदृक् पुनः क्षेत्रकुलादिलाभः ?" ॥१०१॥
5
10
15
20