________________
10
८६]
[विवेकमञ्जरी अथ भवभ्रमणोपजातखेदविच्छेदनिबन्धनं गजसुकुमालच्छायाशालमभिश्रयन्नाह
जस्स जलणेण सीसं झाणेण य झत्ति कम्म नीसेसं । पज्जलियं समकालं गयसुकुमालं च तं नमिमो ॥३१॥ [यस्य ज्वलनेन शीर्षं ध्यानेन च झटिति कर्म निःशेषम् ।
प्रज्वलितं समकालं गजसुकुमालं च तं नमामः ॥] संक्षेपार्थोऽस्या व्यक्त एव, व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् - $$ पुरीद्वारवतीत्यस्ति पश्चिमाम्भोधिरोधसि ।
हेमहां हरिहयो हरिहेतोळधत्त याम् ॥१॥ दशारो दशमस्तत्र वसुदेवो वसूपमः । आसीत् क्षत्रशिरोरत्नं पिता पिताम्बरस्य यः ॥२॥ देवकी सेवकीभूतभूर्भुवःस्वर्वधूजना । तत्प्रियाऽजनि यत्कुक्षावुवास गरुडध्वजः ॥३॥ सान्यदा यदुरत्नस्य नेमिनाथजिनेशितुः । नत्वा पादौ समायान्ती याप्ययानमधिष्ठिता ॥४|| निजसौधतले काञ्चित् पुत्रं पुत्रवर्ती निजम् । चुम्बन्तीं लालयन्ती चोल्लापयन्ततीमलोकत ॥५॥ युग्मम् ॥ ततोऽसौ चिन्तयामास बाष्पाविलविलोचना । धन्येयं या स्वयं स्वीयमेवं लालयते सुतम् ॥६॥ धिक पुनः पुण्यविकलां किल मां कोकिलामिव । यदपत्यान्यपाल्यन्त यदन्यैश्चिरजीविभिः ॥७॥ युग्मम् ॥ मत्वा मातुरभिप्रायं श्रीकृष्णो नैगमेषिणम् । देवमाराधयामास तुष्टः सोऽप्येवमब्रवीत् ॥८॥ भावी तवानुजः किन्तु यौवने प्रव्रजिष्यति । तस्मिन् गते ततः कृष्णः प्रातर्मातुर्यवेदय् ॥९॥ तदा च देवकीकुक्षौ देवः कोऽपि दिवश्च्युतः । अवतीर्णो गजस्वप्नसूचिताद्भुतवैभवः ॥१०॥
25