________________
[३०८
[विवेकमञ्जरी
स्वामिना दीक्षयित्वायं स्थविरेभ्यः समर्पितः । रात्रौ संस्तारकस्तस्य स्थानद्वारि क्रमादभूत् ॥१३॥ ततः शरीरचिन्तायै गच्छदागच्छतां तदा। .... स्थविराणां पदैर्मेघः सर्वाङ्गीणामघट्यत ॥१४॥ ... कदलीकोमलाङ्गस्य बदरीविटपोपमैः । तत्पादैर्घट्यमानस्य निद्राऽऽयासीदमुष्य न ॥१५॥ "अचिन्तच्च खिन्नात्मा मेघोऽमी व्रतिनः पुरा । गृहस्थं मां मृदूल्लापैरालपन् निखिला अपि ॥१६।। घट्टयन्तस्त्विदानी मां पदैरमुदुपातिभिः । कुम्भकारगृहद्वारपङ्कतामनयन् हहा ! ॥१७॥ तत्प्रभाते विभुं नत्वा यास्यामि निजमन्दिरम् । व्यलोकि मालवः स्पष्टं भक्षिताश्चापि मण्डकाः" ॥१८॥ "ततः प्रगे तथा कर्तुं तमुपेतं प्रभुर्जगौ । वत्स ! ते जाग्रतो रात्रौ चिन्ता या समजायत ॥१६॥ महासत्त्ववतां मेघ ! त्वादृशां नोचितैव सा । दाहे चर्मैव दुर्गन्धं सुगन्धस्त्वगर्यतः ॥२०॥ अपरं च भवादस्मात्तृतीये त्वं भवान्तरे । सुमेरुप्रभ इत्यासीविन्ध्ये यूथाधिपः करी ॥२१॥ सुखं स्वीयपरीवारस्त्वमस्थाः प्रतिकाननम् । सल्लकीर्मुदुलाः खादन् पिबन् रेवाम्बु निर्मलम् ॥२२॥ ग्रीष्मे भीष्मेऽन्यदा वन्यदावधूमाकुलीकृतः । अगास्तृष्णातुरस्तूर्णं पल्वलं प्रतनूदकम् ॥२३।। तत्र पातुं प्रविष्टोऽम्बु निमग्नः पङ्कसंकटे। . प्राणं कुर्वन् स्वमाक्रष्टुं निमग्नोऽसि विशेषतः ॥२४॥