SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ [२९६ [विवेकमञ्जरी उत्पन्नकेवलोऽन्येषामनुग्रहविधित्सया । मोहाहिगारुडमिव श्रलोकार्धं तदथापठत् ॥२४॥ तन्निशम्यागमेनास्य यानस्येव प्रवासिनः। . अवर्धयन् गुरुं क्षुल्ला हर्षफुल्लाननास्ततः ॥२५।।जगुर्माषतुषं पूज्याः कथं पाठस्तवागतः ? । ज्ञानेनाह स तेनोक्तः केनोचे प्रतिपातिना ॥२६।। परितः सपरीवारा सूरयो भक्तिभूरयः । नेमुस्तं निस्तुषज्ञानमथ माषतुषं मुनिम् ॥२७॥ सुराः समेत्य सद्भक्तिकलिताश्चलितासनाः । तदा केवलिनस्तस्य महिमानं वितेनिरे ॥२८॥ सैष माषतुषकेवली ततो गोभिरुज्ज्वलतराभिरिन्दुवत् । लोकसंहतितमोहतिक्रमात् कौमुदं किल विकास्य निर्वृतः ॥२९॥ ॥ इति श्रीमाषतुषमुनिकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy