SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २९७] गुणानुमोदनाद्वारे केशिकथा] अथ केशी यथा - 88 श्रावस्ती भरतक्षोणावस्तीह नगरी वरा । तत्र क्षत्रशिरोरत्नं जितशत्रुरभूद् नृपः ॥१॥ तत्र श्रीपार्श्वनाथस्य गणभृद् गुणसम्भृतः । केशिनामा चतुर्ज्ञानी द्वादशाङ्गधरोऽभवत् ॥२॥ इतः श्वेताम्बीति ख्याता पुरी पौरगणाञ्चिता । प्रदेशी नाम राजाऽऽसीत् तत्रासीमभुजाबलः ॥३॥ चित्रनामा च तन्मन्त्री राजकार्येण केनचित् । श्रावस्त्यामाययौ तस्यां जितशत्रुनृपान्तिके॥४॥ केशी गणधरस्तत्र जगन्मोहतमोऽपहः । तेनौक्षि गोभिरूजस्वी जन्मान्धेनेव भास्करः ।।५।। गत्वा नत्वा च तं भक्तया निषसादैष तत्पुरः । चक्रे च केशिनाप्यस्य बोधाय धर्मदेशना ॥६॥ प्रबुद्धस्तत्क्षणादेष केशिदेशनया तया । मन्त्री पवित्रसम्यक्त्वं श्रावकत्वमशिश्रियत् ।।७॥ सिद्धकार्योऽन्यदा मन्त्री गच्छन्निजपुरीं प्रति । श्रीकेशिगणभृत्पादान् वन्दित्वैवं व्यजिज्ञपत् ॥८॥ पूज्यपादैरनुग्राह्यः श्वेताम्ब्यागमनादहम् । धर्मं चेत् प्रतिपद्येत प्रदेश्यपि नरेश्वरः ॥९॥ सूरयोऽप्यूचिरे मन्त्रिन् ! स राजा नास्तिकस्तव । वास्यो धर्मेण किं क्वापि कपूरणेव रामठः ? ॥१०॥ मन्त्री प्राहोपकार्या वस्तत्रान्ये सन्ति भूरिशः । पौरा भक्तिविधौ शूरा दूरादास्तामयं नृपः ॥११॥ वर्तमानेन योगेन तत्रैष्यामः कदाचन । इत्युक्ते सूरिभिर्मन्त्री स्वां पुरीमगमत् ततः ॥१२॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy