SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 5 15 २०४] 20 प्रणतिपूर्वमभयकुमारानगारगुणभारमथ विस्तारयन्नाह खंडियमोहपमारं अभयकुमारं नमामि अणगारं । अज्ज वि जस्स मईओ जणस्स चित्ते चमक्कंति ॥ ४८ ॥ - [खण्डितमोहप्राकारमभयकुमारं नमाम्यनगारम् । अद्यापि यस्य मतयो जनस्य चित्तं चमत्कुर्वन्ति ॥ ] व्याख्या अभयकुमारनामानमनगारं महर्षि नमामि नमस्करोमि । किंविशिष्टम् ? ‘खंडियमोहपगारं’ खण्डितश्चूर्णीकृतो मोहो मूढतैव मुक्तिपुरीप्रवेशे प्रत्यूहकारः प्राकारः शालो येन, यद्वा, खण्डितोऽवगणितो मोहस्य प्रकृष्टो महतामप्यलङ्घ्य आकारो घाट: साम्राज्यलोभमयो येन स तथा तम् । यस्य किम् ? मतय 10 औत्पातिकी-वैनयिकी - कर्मजा - पारिणामिकीतिसंज्ञाश्चतस्रो बुद्धयः तथाहि सिद्धान्तः - "उप्पत्तिया वेणइया कम्मया परिणामिया । बुद्धी चउव्विहा वृत्ता पंचमा णोवलब्भइ ॥१॥ [ उ.प./३८ ] [ विवेकमञ्जरी पुव्वमदिट्ठमसुयमवेइअतक्खणविसुद्धगहियट्ठा । अव्वाहयफलजोगा बुद्धी उप्पत्तिया नाम ॥२॥ [ उ.प./३९] भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभउलोगफलवई विणयसमुत्था हवइ बुद्धी ॥३॥ [ उ.प./ ४३ ] उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवइ बुद्धी ॥४॥ [ उ.प./ ४६ ] अणुमाणहे उदित साहिया वयविवागपरिणामा । हियनिस्सेयसफलवई बुद्धी परिणामिया नाम " ॥५॥ [ उ.प./ ४८ ] १. औत्पातिकी वैनयिकी कर्मजा पारिणामिकी । बुद्धिश्चतुर्विधोक्ता पञ्चमी नोपलभ्यते ॥१॥ पूर्वादृष्टाश्रुताविदिततत्क्षणविशुद्धगृहीतार्था । अव्याहतफलयोगा बुद्धिरौत्पातिकी नाम ||२|| भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः ||३|| उपयोगदृष्टसाराः कर्मप्रसङ्गपरिघोलनविशाला । साधुकारफलवती कर्मसमुत्था भवति बुद्धिः ||४|| अनुमानहेतुदृष्टान्तसाधिका वयोविपाकपरिणामा । हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥५॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy