SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ [३१० [विवेकमञ्जरी मनुष्यायुस्त्वया बद्धं तया सत्त्वानुकम्पया । संसारश्च सुपुण्यात्मन् ! अतनुं प्रतनुः कृतः ॥३७॥ दिनद्वयेन सार्धेन दग्ध्वा वनमशेषतः । स्वयमेव तदा दावपावकः प्रशमं ययौ ॥३८॥ . ययुस्तद्भीतितो मुक्ताः शान्तैऽग्नौ श्वापदाः समे । स्थण्डिलेभ्यो विनिःसृत्य कुटुम्बेभ्यो यथा जनाः ॥३९॥ मेघ ! त्वमपि खिन्नात्मा तदानीं क्षुत्तृषातुरः । तूर्णं निर्यातुकामोऽद्रिर्वजाहत इवापतः ॥४०॥ मृतावस्थस्ततः काकोलूकजम्बुकभक्षणम् । दुःसहं सहमानोऽस्था महासत्त्व ! दिनत्रयम् ॥४१॥ पालयित्वा शतं वर्षाण्यायुर्मृत्वा ततोऽपि च । धीर ! त्वं धारिणीकुक्षौ पुत्रत्वेन समागमः ॥४२॥ गजो येनाभवस्तेन स्वप्ने सा गजमैक्षत । तृषार्तो येन चागास्त्वं तेन सा वृष्टिदोहदा ॥४३॥ तत्तिरश्चापि भवता पुरा जीवानुकम्पया। सोढं दृढतया कष्टमिदानीं तु किमुच्यते ? ॥४४॥ पदस्पर्शेन साधूनां पूज्यः पांशुकणोऽपि हि । जायते वत्स ! तेनायं विषोढुमुचितस्तव" ॥४५॥ श्रुत्वेति जातिस्मृतिमान् मेघः प्रमदबाष्पयुक् । विभुं नत्वा ददौ मिथ्यादुष्कृतं स्वविकल्पिते ॥४६॥ तपोऽऽभितप्य क्षमया प्रधानं विपद्य भेजे विजयं विमानम् । ततोऽप्येष महाविदेहजनेः शिवं यास्यति मुक्तदेहः ॥४७॥ ॥ इति श्रीमेघकुमारकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy