SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६८] [विवेकमञ्जरी अनुग्रहोऽयमस्माकमिह यूयं यदागताः । असंभवो हि मलयतरूणां मरुमण्डले ॥२९४।। त एवं तगिरा प्रीता: श्रीवज्रस्वामिना समम् । कृतानशनकर्माणः सत्कर्माणो दिवं ययुः ॥२९५।। मत्वैतद् गोत्रभिद् गोत्रं तमागत्य रथस्थितः । प्रमोदात् पूजयामास वज्रादीनां वपूंष्यथ ॥२९६।। शक्रः प्रदक्षिणीचक्रे तं गिरिं सरथस्तदा। शाखिनो नमयन्नुच्चैः स्वदेहमिव भक्तितः ॥२९७।। विनम्रा एव तेऽद्यापि विद्यन्ते तत्र पर्वते । ततस्तस्याभिधा जज्ञे रथावर्त इति क्षितौ ॥२९८॥ याते दिवं मुनिपताविह वज्रनाम्नि दुष्कर्मपर्वतघटादलनैकवजे । विच्छेदमाप दशमं किल पूर्वमूर्त्या दुःखादिवास्य बत संहननं च तुर्यम् ॥२९९॥४२॥ ॥ इति वज्रस्वामिकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy