SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७७] गुणानुमोदनाद्वारेऽतिमुक्तककथा] हहा ! मयातिमूढेन तत्कृतं किल दुष्कृतम् । स्मरतोऽपि न यद् माति हृदि मे र्निदयादिमे ॥३६।। एवं जातलयः क्षिप्तं क्षपकश्रेणिमाश्रयन् । घातिकर्म विघात्यैष लेभे केवलमुत्तमम् ॥३७॥ दुन्दुभीस्ताडयन्तोऽथ वर्षन्तः कुसुमोदकम् । स्तुवन्तोऽभ्येत्य ते देवाः सेवामस्य वितेनिरे ॥३८॥ इत्यतिमुक्तकनामा बालर्षिः सपदि धर्षितविकर्मा । भव्यान् विबोध्य भुवने चिरमथ मुक्तिश्रियं भेजे ॥३९॥ ॥ इत्यतिमुक्तकमुनिकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy