SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 २८] शरीरे सुकुमारे यत् तपस्तेन निवेशितम् । पद्मपत्रपुटीपात्रे तत् प्रदीपः प्रवर्तितः ॥ १०६ ॥ क्व तास्तस्याद्भुताभोगभोगमुख्याः सुखश्रियः ? क्वेदानीं शीतवातादिपुष्टाः कष्टास्तपः श्रियः ? ॥१०७॥ नाशनं नासनं नैव प्रच्छदं न परिच्छदम् । अवगच्छामि वत्सस्य जीवाम्यद्यापि पापिनी ॥१०८॥ भरतस्तामथावादीदनादीनवया गिरा । मातः ! प्रसीद तस्य त्वं मत्तातस्य जनन्यसि ॥१०९॥ ‘“विज्ञापि किमविज्ञेव पुत्रवात्सल्यमोहिता । विचिन्तयसि तातेऽपि मातर्मानवमात्रताम् ? ॥११०॥ स हित्वा लोकिकीं लक्ष्मीं लिप्सुरलोकोत्तरां श्रियम् । यद् विधत्तेऽधुना मातस्त्वं फलं तस्य पश्यति' ॥१११॥ पवित्रामिति पौत्रस्य समासाद्य सरस्वतीम् । सा विषादनिषादस्य मालिन्यं यावदत्यजत् ॥ ११२ ॥ ज्ञापितौ वेत्रिणा तावत् पुरुषौ द्वावथेयतुः । तयोरेकोऽवदत् प्रीतिरोचितो रचिताञ्जलिः ॥११३॥ दिष्ट्याऽद्य वर्धसे देव ! कानने शकटानने । उत्पेदे केवलज्ञानं युगादिजगदीशितुः ॥ ११४॥ अथावदद् द्वितीयस्तमद्वितीयगुणं नृपम् । आविरासीत् प्रभो ! चक्रर्नामायुधवेश्मनि ॥११५॥ पूर्वं तातस्य कुर्वेऽहं महं चक्रस्य वाऽथवा । क्व परत्र हितस्तातश्चक्रं च क्वेदमैहिकम् ? ॥ ११६॥ ध्यात्वेति तुष्टिदानेन हृष्टवन्तौ विसृज्य तौ । मरुदेवामिति प्रीतिभरतो भरतोऽभ्यधात् ॥११७॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy