SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४] [विवेकमञ्जरी 5 . 10 अन्तर्वत्नीमथो पत्नी मत्वा धनगिरिर्जगौ । एष गर्भो द्वितीयस्ते भविता प्रव्रजाम्यहम् ।।६।। अमनीषित एवाभूत संबन्धोऽपि त्वया सह । प्रव्रज्यैव प्रिया मेऽतः परं स्वस्त्यस्तु ते पुनः ।।७।। उक्त्वेत्युज्झाञ्चकारैतामवक्रयकुटीमिव । गुरोः सिंहगिरेः पार्श्वे गत्वा च व्रतमाददे ॥८॥ सुनन्दासोदरोऽग्रेऽत्राभूदार्यसमितो व्रती । समं तेन तपस्तेपे स विषोढपरीषहः ॥९॥ नवमास्यां व्यतीतायां सुनन्दापि हि नन्दनम् । अजीजनज्जनानन्दकन्दमिन्दुमिवेन्द्रदिक्॥१०॥ $$ सुनन्दाप्रीतिपात्राणि संख्यो याः सूतिकागृहे । प्रतिजागरणायातास्ता बालमिदमूचिरे ॥११॥ यदि जात ! न ते तातः प्राव्रजिष्यत्तदोत्सुकः । तव जन्मोत्सवः श्रेयानभविष्यत् तदा खलु ॥१२॥ विना पुमांसं नायान्ति नार्यः कार्योपयोगिताम् । अङ्गल्यो मुष्टिबन्धाय विनाङ्गष्ठं भवन्ति किम् ? ॥१३॥ स तु बालोऽपि सञ्जावान् ज्ञानावरणलाघवात् । तासामाकर्णयामास तं संलापं समाहितः ॥१४॥ अचिन्तयच्च मे तातः परिव्रज्यामुपाददे । एवं स चिन्तयन्नेव जातिस्मरणमासदत् ॥१५॥ जातजातिस्मृतिज्ञान: संसारासारतां विदन् । ' अकुण्ठः क्षीरकण्ठोऽपि तातमार्गमियेष सः ॥१६॥ कथमुद्विज्य मां माता त्यक्ष्यतीति विचिन्त्य सः । मातुरुत्सङ्गलीनोऽपि रोदिति स्म दिवानिशम् ॥१७॥ १. क. ख. नायिकाः ।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy