________________
२८५]
गुणानुमोदनाद्वारे नागदत्तकथा]
जिनशासनदेव्यः ! स्थ क्वापि हा ! यदि मातरः !। तदागच्छतः शीघ्रं मे पतिभिक्षां प्रयच्छत ॥८५॥ दैव ! रे केव रेखा ते निष्ठरेषु निवेदय । यदस्य मृदुलाङ्गेषु बन्धवैशसमाहितम् ॥८६॥ यदि मे कुपितो दैव ! तदा मामेव मारय । कल्याणपात्रमेनं तु रक्ष रक्ष मम प्रियम् ॥८७॥ तस्या निष्कारणप्रेमग्रहिलाया इतीरितम् । निशम्य नागदत्तोऽथ चिन्तयामास चेतसि ॥८८॥ यदि शासनदेवीनां पभावेण छुटिष्यते । तदा निरुपमप्रेमवतीयं परिणेष्यते ॥८९॥ नो चेदाहारदेहादि व्युत्सृष्टं सिद्धसाक्षिकम् । नाहं कस्यापि मे कोऽपि न च मुक्त्वा जिनेश्वरम् ॥१०॥ हठात् कण्ठेऽथ धृत्वा ते चकर्षुर्दण्डपाशिकाः । हन्यमानाश्च नानास्त्रैजिनशासनदैवतैः ॥९१॥ अथ ते परितः पेतुर्वमन्तो रुधिरं मुखैः । नागदत्तयशोवृक्षं सिञ्चन्तः कलशैरिव ॥१२॥ बन्धाश्च नागदत्तस्य तुत्रुटुस्तत्क्षणादपि । हर्षाद् नागवसोश्चापि कञ्चुकान्तरसेवकाः ॥९३॥ किमेतदिति साकूते नागदत्ते पुरोऽभवन् । जिनशासनदेव्योऽस्य वर्षन्त्यः कुसुमोत्करम् ॥९४॥ जय जीवाभिनन्देति ददत्योऽस्मै महाशिषः । तास्तदाऽप्रतिचक्राद्या नागदत्तं बभाषिरे ॥१५॥ विस्मयं वत्स ! मा कार्षीर्वयं शासनदेवताः । पुण्यात् तव कुमार्याश्च कारुण्यादित्यकाम॑हि ॥९६।।