________________
5
10
15
20
७० ]
इतश्च नागदत्तः स्त्रीवियोगार्तो मृतस्ततः । भ्रान्त्वा तिर्यक्षु विप्रोऽग्निशर्मा सिंहपुरेऽभवत् ॥४३॥ त्रिदण्डिव्रतमासाद्य द्विमासक्षपणादिकृत् । स रत्नपुरमायासीदज्ञासीद् नृपतिश्च तम् ॥४४॥ स राजपूजितः पूजां लोकतो लभते पुरे । श्राद्धस्तु जिनधर्मोऽस्य भ्रूमात्रेणापि नानमत् ॥४५॥ त्रिदण्डी पूर्ववैरात् तमनमन्तं विशेषतः । रक्ताक्षो रोषतः सैष विकटादकटाक्षयत् ॥४६॥ अन्यदा पारणे भूपामन्त्रितः सोऽब्रवीदिति । मां भोजयसि चेत् तन्मेऽभिग्रहं भूपते ! श्रृणु ॥ ४७॥ जिनधर्माभिधश्रेष्ठिपृष्ठविन्यस्तभोजनः । पारये परमान्नेनावसथे तव नान्यथा ॥ ४८ ॥ राज्ञोचेऽन्यस्य पृष्ठेऽस्तु त्रिदण्डी नेति सोऽवदत् । द्विधापि जिनधर्मस्य नामन्यपि वहन् रुषम् ॥४९॥ तदा तदाग्रहं राज्ञ ज्ञापितः सत्त्ववानयम् । सद्धर्मद्वेषिणे तस्मै प्रष्ठः पृष्ठमदाद् मुदा ||५०|| स तप्तपायसोत्तप्तपात्रप्लोषितपुद्गलः । सत्त्वकाष्ठां परां प्राप सुवर्ण इव वर्णिकाम् ॥५१॥ 'अचिन्तयच्च रे जीव ! पूर्वजन्मनि जन्मिनाम् । हृत्तापकारिन् ! किं पृष्ठतपं न सहसेऽधुना ? ॥ ५२ ॥ अग्निकर्म विना कर्म कर्मरोगस्य किं स्पृशेत् ? । रे जीव ! तव वक्रस्य कथं वाऽऽर्जवसंभवः ?" ॥५३॥
इत्यदीनेन लीनेन सत्त्वे सत्त्ववताऽमुना । सुस्थितेन स्थितं यावत् परिव्राजकभोजनम् ॥५४॥
[विवेकमञ्जरी