SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ [१११ गुणानुमोदनाद्वारे दृढप्रहारिकथा] "आत्मन् ! मा खेदमायासीरमी कर्मप्रदीपनम् । शमयन्तीति कुर्वाणास्त्वयि तेनोपकारिणः ॥४६॥ शापाभिचारमन्त्रेण कर्मदोषं तवोत्कटम् । अमी स्वयं निगृह्णन्तः किं न स्युरुपकारिणः ? ॥४७॥ दूये तु कर्मदोषोऽयं मां विमुच्य कथञ्चन । निष्कारणोपकर्तृणाममीषां यल्लगिष्यति" ॥४८॥ "एवं मैत्रीपवित्रेण मुदितामोदशालिना । उपेक्षापक्ष्मलेनाऽन्तःकरुणाशरणात्मना ॥४९॥ क्षुत्तुषालाभशीतोष्णवधाक्रोशपरीषहान् । सहता तेन षण्मासी दिनैकवदलझ्यत" ॥५०॥ इत्थं तेन दृढप्रहारिमुनिना कर्मैधचक्रे(?) तपोवह्निना भवभीतिशीतजनिताम् त्रातुं स्वमुत्कम्पतः । लोकालोकतमोऽपहेन महसा तत्कालमुन्मीलता, दृष्ट्वैवैष पुरो विमुक्तिवनितामाकृष्य भेजेऽपि च ॥५१॥३५।। ॥ इति दृढप्रहारिकथा ॥ ... 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy