________________
[१११
गुणानुमोदनाद्वारे दृढप्रहारिकथा]
"आत्मन् ! मा खेदमायासीरमी कर्मप्रदीपनम् । शमयन्तीति कुर्वाणास्त्वयि तेनोपकारिणः ॥४६॥ शापाभिचारमन्त्रेण कर्मदोषं तवोत्कटम् । अमी स्वयं निगृह्णन्तः किं न स्युरुपकारिणः ? ॥४७॥ दूये तु कर्मदोषोऽयं मां विमुच्य कथञ्चन । निष्कारणोपकर्तृणाममीषां यल्लगिष्यति" ॥४८॥ "एवं मैत्रीपवित्रेण मुदितामोदशालिना । उपेक्षापक्ष्मलेनाऽन्तःकरुणाशरणात्मना ॥४९॥ क्षुत्तुषालाभशीतोष्णवधाक्रोशपरीषहान् । सहता तेन षण्मासी दिनैकवदलझ्यत" ॥५०॥ इत्थं तेन दृढप्रहारिमुनिना कर्मैधचक्रे(?) तपोवह्निना भवभीतिशीतजनिताम् त्रातुं स्वमुत्कम्पतः । लोकालोकतमोऽपहेन महसा तत्कालमुन्मीलता, दृष्ट्वैवैष पुरो विमुक्तिवनितामाकृष्य भेजेऽपि च ॥५१॥३५।।
॥ इति दृढप्रहारिकथा ॥
...
15