SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारेऽन्निकापुत्रकथा ] मिथ्या मे दुष्कृतं केवल्याशातित इति ब्रुवन् । आचार्यः प्रवया दध्यौ सेत्स्यामि किमहं न वा ? ॥८५॥ केवल्यूचे मुनिश्रेष्ठाः ! मा कृषीध्वमनिर्वृतिम् । गङ्गामुत्तरतां वोऽपि भविष्यत्येव केवलम् ॥८६॥ उत्तरीतुं ततो गङ्गां लोकेन सह सूरयः । तदैवारुरुहुर्नाव को हि स्वार्थमुपेक्षते ? ||८७|| स सूरिः पुण्यसारत्वाद् निषसाद यतो यतः । ततस्ततोऽनमद् बेडा तद्भारेणाऽधरीकृता ॥८८॥ ततो नौस्थितलोकेन सूरिः सोऽक्षेपि वारिणि । शूले न्यधात् प्रवचनप्रत्यनीकामरी च तम् ॥८९॥ अप्कायादिदयासारं स सूरिर्भावयंस्तदा । क्षपकश्रेणिमारूढोऽन्तकृत्केवल्यजायत ॥९०॥ तुरीयशुक्लध्यानस्थः सद्यो निर्वाणमाप सः । निर्वाणमहिमानं च तदासन्ना व्यधुः सुराः ॥९१॥ यस्मिन् शिवगतिमहिमा चक्रे सुमनोभिरन्निकासूनोः । तीर्थं प्रयाग इति तद्भवति स्म भुवीह विख्यातम् ॥९२॥ ॥ इत्यन्निकापुत्रकथा ॥ २७३ ] 5 10 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy