SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा ] अवन्तीसुकुमालस्य पादयोः सुकुमारयोः । असृग्बिम्बैरभूत् क्षोणिः शोणाब्जैर्मालभारिणी ॥३०॥ श्रृगालाकृष्टकङ्कालमृदङ्गरवडम्बरम् । नृत्यद्वैतालमुत्तालशिवारुदितगीतिकम् ॥३२॥ प्रतिस्थानं चितावह्निज्वालापल्लवितं ततः । सोऽगात् पितृवनं क्रीडावनं पितृपतेरिव ॥३२॥ युग्मम् ॥ कन्थारिकाकुङङ्गान्तस्तस्थावनशनेन सः । समाहितः स्मरन् पञ्चपरमेष्ठिनमस्कृतिम् ॥३३॥ तत्पदान्यस्रविस्ाणि लिहन्ती सह बालकैः । शृगाली कापि तत्रागात् तत्कुडङ्गं विवेश च ||३४|| शोधयन्ती च सा प्राप तत्पदं चासृगास्पदम् । तं च खादितुमारेभे कृतान्तस्येव किङ्करा ||३५|| चोटं त्रोटं पलं पायं पायं रुधिरमन्तरा । तं भञ्जं भञ्जमस्थ्यश्नात् पादं सा कर्कटीमिव ॥ ३६ ॥ तस्यैकं भक्षयन्ती सा तं पदं निरशेषयत् । तड्डिम्भरूपाण्यपरं प्रथमे प्रहरे निशः ॥३७॥ तथापि न चकम्पे स दध्यौ प्रत्युत सात्त्विकः । शरीरं जीव ! काराभं भज्यते यदि भज्यताम् ॥३८॥ एवं द्वितीययामे तदूरू कुरा चखाद सा । जीवोऽयं क्षुधितस्तृप्यत्विति चक्रे कृपां स तु ॥ ३९॥ तत्तुन्दं भक्षयामास तृतीये प्रहरे च सा । स तु दध्यौ तुदत्यंहोवृन्दं तुन्दमियं न मे ||४०|| यामे तुर्ये च यामिन्या महासत्त्वो विपद्य सः । विमाने नलिनीगुल्मे महर्द्धिरमरोऽभवत् ॥४१॥ [ १२३ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy