SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [७५ गुणानुमोदनाद्वारे सनत्कुमारकथा] भुक्तोत्तरमथावोचत् कुमारमिति शूरसूः । स्वामिन्नश्वापहारोर्ध्वं यथावत् कथयस्व मे ॥१०३॥ स्वयं स्ववृत्तमाख्यातुं नोचितं महतामिति । कुमारो बकुलमती दयितामादिशद् दृशा ॥१०४॥ सा तु प्रज्ञप्तिविद्यायाः प्रभावात् परिभाव्य तत् । कुमारे किल निद्राणेऽस्मै तवृत्तमचीकथत् ॥१०५॥ शृणु देवर ! देवोऽयमपहृत्यार्वणा तदा । क्षिप्तः पापात्मनाऽरण्यं भवी भवमिवासखः ॥१०६।। कर्षं कर्षमयं वल्गां विभुः खिन्नकरोऽमुचत् । अश्वोऽपि सोऽन्यथाशिक्षस्तैरेव चरणैः स्थितः ॥१०७॥ ततोऽवतीर्य पर्याणमुन्मोच्य सुहृदा तव । यदाऽमोचि तदा प्राणैरपि स्वामिद्विषन्निति ।।१०८।। आर्यपुत्रस्ततस्तृष्णातुरोऽनाप्तजलः क्वचित् । गच्छन् सप्तच्छदच्छायं मूच्छितो न्यपतद् भुवि ॥१०९॥ तवृक्षवासिना यक्षेणोक्षितोऽयं ततोऽम्भसा । लब्धसञो जलं पीत्वाऽपृच्छत् कस्त्वं कुतो जलम् ? ॥११०॥ निष्कारणोपकारी स कुमारणोदितोऽवदत् । अहं यक्षः समानैषं मानसात् त्वत्कृते जलम् ॥१११॥ ऊचे कुमारस्तापो मे शाम्यस्तत्रैव मज्जनात् । यक्षश्चक्रे तथाऽमज्जदयं सज्जश्च जातवान् ॥११२॥ तत्रासिताक्षयक्षेण वीक्षितः पूर्ववैरिणा । खलीकृतश्च, यत्प्रेम-द्वेषो जन्मानुगामिनौ ॥११३॥ कुमारयक्षौ तौ कल्पाम्भोदसोदरगजितौ । युध्यन्तौ मल्लयुद्धेन ददृशाते सुरैरपि ॥११४॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy