SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ [२३१ गुणानुमोदनाद्वारेऽभयकुमारकथा ] आर्द्रकसूनुरन्येद्युः पुंभिः प्रत्यायितैर्निजैः । याने सज्जीकृते रत्नपूर्णे तां प्रतिमां न्यधात् ॥५७॥ तदैवं वाहयन्नश्वमदृश्यीभूय पूर्ववत् । तच्च यानं समारुह्य स ययावार्यनीवृत्तम् ॥५८॥ यानादुत्तीर्य संप्रेष्य प्रतिमामभयाय ताम् । सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिङ्गमुपाददे ॥५९॥ उच्चारयितमारेभे यावत् सामायिक च सः । आकाशस्थितया तावदूचे देवतयोच्चकः ॥६०॥ यद्यपि त्वं महासत्त्वोऽग्रहीदीक्षां तथापि मा । कर्मभोगफलं तेऽद्याप्यास्ते गमय तेन तत् ॥६१।। भुक्त्वा भोगफलं कर्माददीथाः समये व्रतम् । अवश्यमेव हि भोक्तव्यं भोग्यं तीर्थकृतामपि ॥२॥ महात्मंस्तद् व्रतेनालं यदात्तमपि हास्यते । स्नानेन तेन किं हस्तिस्नानायेत पुरैव यत् ? ॥१३॥ अथाईककुमारोऽपि स्वमूरीकृत्य पौरुषम् । दैवीं वाचमनादृत्य प्रव्रज्यां स्वयमाददे ॥६४॥ प्रत्येकबुद्धः स मुनिः पालयन् निशितं व्रतम् । विहरन्नेकदा प्राप वसन्तपुरपत्तनम् ॥६५॥ बाह्यदेवकुले क्वापि तस्थौ प्रतिमया च सः । सर्वाधिपरिहारेण समाधिमधिजग्मिवान् ॥६६।। इतोऽत्र धनदत्तस्य सुता धनपतीभवा । श्रीमतीत्यभवद् बन्धुमतीजीवो दिवश्च्युतः ॥६७॥ तत्र देवकुलेऽन्येद्युः पौरबालाभिरन्विता । श्रीमती पतिरमणक्रीडया रन्तुमाययौ ॥६८।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy