SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३१७] गुणानुमोदनाद्वारे पुण्डरीककथा] कदाहं गुरुपादान्ते दान्तेन मनसा गतः । प्रव्रज्यां पालयिष्यामि यथाविधि समीरिताम् ॥७३॥ कदाहं भवदाहं च स्वरसप्रशमोर्मिभिः । गुरुपदेशतः सम्यक् शमयिष्यमामि सर्वथा" ॥७४॥ चिन्तयन्निति निर्माय शिरसि प्राञ्जलोऽञ्जलिम् । स्तुवन् पञ्चापि पञ्चाङ्गं ननाम परमेष्ठिनः ॥७५।। आहारोपधिदेहमोहरहितः श्रीपुण्डरीको मुनिश्रेष्ठः क्षामितसर्वजन्तुनिवहो लीनः परे ब्रह्मणि । तत्पूर्वाध्वपरिश्रमेण महता खिन्नोऽपि नास्थाद् महत्, चित्रं दीर्घपदप्रयाणविधिना सर्वार्थसिद्धि ययौ ॥७६।। 10 ॥ इति श्रीपुण्डरीककथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy