SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे नागदत्तकथा ] वसुदत्तश्च दध्यौ किं नागदत्तोऽयमध्वनः । एतस्माद् ववले शीघं तत्र पश्यामि कारणम् ॥ ६१॥ ध्यात्वेति दुष्टधीः सोऽयमगमद् यावदग्रतः । तावत्पतितमद्राक्षीत् कुण्डलं रविबिम्बवत् ॥६२॥ दृष्ट्वा तञ्चिन्तयामास हर्षलोत्कर्षमानसः । छलमेतदहो ! लब्धं नागदत्तं निशुम्भितुम् ॥६३॥ ववले कुण्डलं दृष्ट्वा पुरः कुण्डलिनं यथा । तथापि पातयाम्यद्य साधुतामस्य मूर्धनि ॥६४॥ चिन्तयित्वेदमादाय कुण्डलं त्वरितक्रमः । सहस्त्राम्रवणं सोऽपि गत्वा चैत्यान्तराविशत् ॥६५॥ कायोत्सर्गस्थितं तत्र नागदत्तं चलानके । स ददर्श कुधीर्दर्श इव राहुर्दिवाकरम् ॥६६॥ गुणेन प्रोतयित्वाथ कुण्डलं कण्ठलम्बितम् । विधाय नागदत्तस्य पाभर्वे पत्तीन् न्ययुङ्क्त सः ॥६७॥ सरावेणेव शुशुभे तेनासौ कण्ठलम्बिना । मार्गान्निव जगन्नाथात् कल्याणं निजमुक्तये ॥६८॥ गत्वाथ मायिकः पृथ्वीनायकाय शशंस सः । देव ! किं क्रियते तत्र यंत्र स्यादमृतं विषम् ? ॥६९॥ य एव नगरस्तम्भो धनदत्तो महाधनः । तस्यैव सूनुना नागदत्तेनाऽहारि कुण्डलम् ॥७०॥ सबाह्याभ्यन्तरं देवादेशतः पश्यता पुरम् । स्थगयन् कुण्डलं दृष्टः स माकन्दवने मया ॥७१॥ ततोऽसौ धारितस्तत्र चैत्य एवास्ति पत्तिभिः । यदादिशति देवोऽतः परं तत्क्रियते द्रुतम् ॥७२॥ २८३ ] 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy