________________
गुणानुमोदनाद्वारे स्थूलभद्रकथा ]
श्रीयकोऽपि रुदन्नेवमाह गद्गदया गिरा ।
तात ! घोरमिदं कर्म कुर्वीत श्वपचोऽपि किम् ? ||३६|| अमात्योऽथाब्रवीदेवमेवं कुर्वन् विचारणाम् । मनोरथान् पूरयसि वैरिणामेव केवलम् ||३७|| पितृहत्यापि ते नात्तविषं मां हिंसतस्तदा । पित्रैवं बोधितोऽसौ तत् प्रतिपेदे चकार च ॥३८॥ किमकारि त्वयेत्युक्तः क्ष्माभुजा श्रीयकोऽवदत् । अभक्तो यत्प्रभोस्तेन पितापि निहतो मया ॥३९॥ कृतौर्ध्वदेहिकं नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति ||४०|| व्यजिज्ञपदिति क्ष्मापं श्रीयकोऽस्ति ममाग्रजः । स्थूलभद्रः समः पित्रोपकोशं भोगलालसः ॥४१॥ आहूयाथ स्थूलभद्रस्तमर्थं भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ॥४२॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रोऽथ भूभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ॥४३॥ "अशनं शयनं स्नानमन्यच्च सुखहेतुकम् । कालेऽपि नानुभूयेत दुर्गतैरिव सेवकैः ॥४४॥ त्यक्त्वा निजार्थमत्यर्थं राजार्थं कुर्वतामपि । उपद्रवन्ति पिशुना उद्बद्धानामिव द्विकाः ॥ ४५ ॥ यथा स्वदेहसर्वस्वव्ययेनापि प्रयत्यते । राजार्थं तद्वदात्मार्थं यत्यते किं न धीमता ?" ॥४६॥
विमृश्यैवं व्यधात् केशोत्पाटनं पञ्चमुष्टिभिः । दत्तं देवतया शेषमुनिवेषमथाददे ॥४७॥
[ ९५
5
10
15
20