SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 5 ६] 20 [इह जीवानां विवेकः परमं चक्षुरकारणो बन्धुः । यदि कथमपि प्राप्यतेऽसदृशकर्मक्षयोपशमात् ॥] व्याख्या । इहास्मिन् जगति जीवानां विवेकः परमं चक्षुः प्रकृष्टं लोचनम्, "पद्माश्रय इति पद्मं धिनोति कुमुदं न यदब्जबन्धुरपि । 10 अब्जवे तुल्येऽपि हि तज्ज्ञातिः कारणात्मैव ॥" [ ] यदुक्तम् - " एकं हि चक्षुरमलं सहजो विवेकस्तद्विद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याप्यमार्गचलने वद कोऽपराधः ? ॥” [] तथा अकारणो बन्धुः कारणनिरपेक्षः स्वजनः । बन्धुर्हि कारणमन्तरेण न कोऽपि सौजन्यभङ्गीमङ्गीकरोति, यदुक्तमस्माभिः सूक्तपङ्क्तौ [ विवेकमञ्जरी एवंविधो विवेकः 'जइ कहमवि पाविज्जइ' यदि कथमपि प्राप्यते, तदानीं 'असरिसकम्मक्खओवसमा' असदृशोऽनन्यसामान्यः कर्मणां मिथ्यात्वमोहनीयादीनामुदीर्णानां क्षयः, अनुदीर्णानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमस्तस्मात् । विवेको हि श्रुतज्ञानभावनासमुत्थः, तच्च श्रुतज्ञानं क्षायोपशमिकभावना15 संभवम्। यदाहुः - ""भावे खओवसमिए दुवालसगं पि होइ सुयनाणं । केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥” इति ॥३॥ [ आ.नि./ १०४] — - इह निसर्गमधुरमपि वस्तु कियतापि विभूषणेन विना न चमत्करोतीति, अतस्तस्य विभूषणमा तस्स विभूसणमेगं मणसुद्धी मंजरीव रुक्खस्स । तीइ समिद्धो एसो सुहफलरिद्धि पयच्छेइ ॥४॥ [तस्य विभूषणमेकं मनः शुद्धिर्मञ्जरीव वृक्षस्य । तया समृद्ध एष सुख(शुभ) फलद्धिं प्रयच्छति ।।] १. भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षयात् कषायाणाम् ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy