________________
१०६]
[विवेकमञ्जरी स्थूलभद्रोऽथ शिष्यौ द्वै महागिरि-सुहस्तिनौ यक्षार्यापालितावेतावित्यार्योपपदौ व्यघात् ॥१६७।। तौ स्थूलभद्रहेमाद्रिसूर्याचन्द्रमसाविव । साङ्गानि दश पूर्वाणि महाप्रज्ञावधीयतुः ॥१६८।। विश्वदर्शितया नेत्रे बहुश्रुततया श्रुतौ । जनोद्धारतया हस्तौ तौ श्रुतस्य विरेजतुः ॥१६९॥ तपोनिधी तौ समधीतविद्यौ शान्तौ च दान्तौ गुरुलब्धिमन्तौ । क्रमादथाचार्यपदे निवेश्य श्री:स्थूलभद्रस्त्रिदिवं जगाम ॥१७०||३४||
॥ इतिश्रीस्थूलभद्रकथा समाप्ता ॥