SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५६] 10 [विवेकमञ्जरी जयतस्तस्य षड्वर्गं दृढासनपरिग्रहात् । ऋतवस्तेनिरे पाणिघातं षडपि दुःसहम् ॥२२॥ हिमाद्रिबाणयन्त्रोत्थैराशुगैः स तथाऽऽशुगैः । हेमन्तः कारणयन्नस्थीन्युल्ललास दिवानिशम् ॥२३॥ वायव्यास्त्रैरपाकुर्वन् सालेषुदलमालिकाम् । शिशिरः प्रासरत् सूरमण्डलं रजसा गिलन् ॥२४| प्रावर्तत वसन्तोऽथ निःसरत्पल्लवच्छलात् । ग्राहयन्नेव संन्यस्तशस्त्रानप्यस्त्रमहिपान् ॥२५।। ग्रीष्मो भीष्मोल्लसल्लूकापावकास्त्रविसर्जनैः । चूर्णयन् भूभृतस्तूर्णमथ प्रादुरभूद् भुवि ॥२६॥ स रोहितधनुर्मुञ्चन् धारानाराचधोरणिम् । तर्जयन् विद्युदगुल्या प्रावृट्कालस्ततोऽभवत् ॥२७॥ यत्राप चक्रभृच्चक्र ममोघमपि मोघताम् । शरासारः कथङ्कारमत्र मे प्रभवत्ययम् ? ॥२८॥ प्रावृडेतद् विमृश्येव ते मुनि विटपावनैः । नागपाशैरिवाबध्नात् क्षितिबन्धाद् विनिःसृतैः ॥२९॥ युग्मम् ॥ वाहिनीगर्लपयन् बाणासनन्यस्तशिलीमुखः । राजहंसपरीतोऽथ शरत्कालः समाययौ ॥३०॥ ऋतवोऽभ्येत्य सर्वेऽपि क्रमेण कृतविक्रमाः । तत्र न प्राभवन् मत्तद्विपा इव नगोत्तमे ॥३१॥ वर्षानशनयोगेन मत्वा तमथ निर्मलम् । तत्पथ्यहेतवे ब्राह्मी-सुन्दरों प्रेषयत् प्रभुः ॥३२॥ युवाभ्यामिति वाच्योऽयं 'मत्तेभाद् भ्रातरुत्तर' । इत्यादाय प्रभोः शिक्षां वतिन्यौ ते निरीयताम् ॥३३॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy