SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ [३३२ [विवेकमञ्जरी श्रुत्वेति यक्षिणी हृष्टा नत्वा केवलिनं ततः । कृत्वा मानवतीरूपं सा ययौ दुर्लभान्तिकम् ॥१०॥ मानुषोद्रावणक्रीडापरं तं वीक्ष्य सा जगौ । .. निःसत्त्वैः किममीभिश्चेच्चित्रं मामनुधाव तत् ॥११॥ दुर्लभोऽपि निशम्येति द्रुतं तामन्वधावत । धावन्ती तत्पुरः सापि व्यामोह्यान्यान् वने ययौ ॥१२॥ तत्र सा बहुशालाख्यवटकोटरवर्त्मना । गता पातालमन्वयि तेन सूचीव तन्तुना ॥१३।। भूपभूर्भुवनं तत्र मणीमयमलोकत । आदाय सारमर्केन्दुरोचिषामिव निर्मितम् ॥१४॥ अथास्मै विस्मयस्मेरलोचनाय सुलोचना । निवेशिताय पल्यङ्के सार्घ्यपाद्यादि निर्ममे ॥१५॥ ततो भद्रमुखी स्मेरमुखी प्राञ्जलिराह तम् । दीपालीदिनवद् नाथ ! वीक्षितोऽसि चिराद् मया ॥१६॥ तामालोक्य कुमारोऽपि क्वापीयं वीक्षिता मया । विमृशन्निति संस्मृत्य जाति तामन्वरज्यत ॥१७॥ पुद्गलानशुभान् हत्वा कृत्वा च शुभपुद्गलम् । तमथारंस्त सा स्नेहाद् गुणस्यूतेव तत्तनौ ॥१८॥ इतः कुमारपितरौ ज्ञात्वा तद्गमनं शुचा । विश्वगप्यगवेषिष्टां नालभेतां च तं क्वचित् ॥१९॥ तयोः पुत्रवियोगातिविमुक्ताशनपानयोः । तदैव मन्त्रिणा प्रोक्तं केवल्यागमनं मुदा ॥२०॥ ततस्तौ प्रावृषेण्याब्दाविवाश्रुजलवर्षिणौ । गत्वा केवलिनं नत्वोपविश्य तमपृच्छताम् ॥२१॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy