SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 5 10 [ ३३० राजा दिग्विजयं कृत्वाऽन्यदाऽऽयातो ददर्श तम् । घट्ट्यमानं परैः शृङ्गैर्वृषभैस्तं जरद्गवम् ॥१०९॥ तन्मूला भूपतेरात्मवैभवादावपि क्षणात् । जले तैलमिवानित्यभावना प्रासरत्तदा ॥ ११०॥ विभवो वैभवं बन्धुयुवतीयौवनादिकम् । सर्वमेतच्चलं चण्डानिलोद्भूतार्कतूलवत् ॥१११॥ स्वयं बुद्ध्वेति साम्राज्यमुत्सृज्य तृणखण्डवत् । परिव्रज्यामुपादत्त सिद्धसाक्षिकमेव सः ॥११२॥ देवतार्पितलिङ्गोऽयं द्वादशाङ्गीधरः स्वयम् । विजहार धरापीठे कर्मसामजकेसरी ॥११३॥ [ विवेकमञ्जरी एतत्ततो जगदनित्ययाभिनाट्यमानं विलोकितुमिवाश्रितकेवल श्रीः । प्रत्येकबुद्धमुनिराट् करकण्डुनामा धामाध्यरोहदपुनर्भवनामधेयम् ॥११४॥ ॥ इति श्रीकरकण्डुकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy