________________
५५
प्रमेयचन्द्रिका टीका श०२५ ३.६सू०१ प्रज्ञापनाद्वारनिरूपणम् प्रमाणायाः प्रथमसमयवर्तमानो निन्धः प्रथमसमयनिग्रन्थः कथ्यते । तथा एतद्व्यतिरिक्तद्वितीयादिशेषसमयेषु वर्तमानोऽथमसमयनिर्ग्रन्थः कथ्यतेएतदेवाह-'अबढमसमयणियंठे' अप्रशमसमयनिर्गन्धः । 'चरमसमयणियंठे' चरण. समयनिग्रन्थः, निन्याद्धायाश्चरमसमये विद्यमानधरमत्तमयनिग्रन्थः, एतद्व्यतिरिक्तपमयेषु विद्यमानोऽचरमसमयनिर्भन्धः, तदेवाइ-'अचरमपनयणियंठे' अच. रमसमयनिग्रन्थ इति चतुर्थः । 'अहासुहमणियंठे जाम पंचो' यथामनिर्ग्रन्थो नाम पञ्चमः सामान्यतः प्रयमादि समयस्य विक्षामन्तरेण निन्थो यथा सूक्ष्मनिर्गन्धः । बदुक्तम्
'अंतमुहुरापमाणयनिग्गंथद्धाइ पढमसममि । पढमसमयनियंठो अन्ननु अपढमसमओ सो ॥ एवमेव तयद्वाए चरिमे समयंमि चरमओ सो।
सेसेसु पुण अचरमो सामन्नण तु महाराहमो।। छाया-अन्तमहतप्रमाण निग्रन्थाद्धायाः प्रयासराये ।
प्रथमसमयनिग्नन्थः अन्येष्वमथमसमयः सः। एवमेव तददायाश्चरमे समये चरमसमयः,
शैषेषु स पुनरचरमा, सामान्येन तु यथासक्ष्मः ॥ इति । क्षीणमोह का काल एक अन्तर्मुहूर्त का है-लो इससे प्रथम समय वर्तमान निर्ग्रन्थ-'अपहरशमयनियंठे' अप्रथम समय निश २ प्रथम समय निन्ध से जिन्न निन्या २-दितीयादि समयवती निर्ग्रन्थ- 'चरम समयनियंठे उपात्तमोह एवं क्षीणलोह के घरमा समय वर्तमान निर्ग्रन्थ चरमरालय लिन्थ ३ 'अधरमलमधनियंठे' चरम समय निन्ध से भिन्न समयवती निन्य ४ और 'अहानुहम. नियंठे णामं पंचमें यथा सूक्ष्म निन्थ ५-हामान्यतः प्रथमादि समय की विवक्षा के सिवाय का निन्य इस प्रक्षार से थे निर्धक्ष के पांच प्रकार हैं । सोही कहा है-'अंगमुखत्तपत्राणय' इत्यादि।
मे २५ तभुइतना छे तना पड समयमा २४ा नियन्थ-अपढमसमयनियंठे' मप्रथम समय निथ २ प्रथम समय निधी हा निर्णय मे विगैरे समय ती निन्थ 'चरमसमयनियंठे' य२भ समय निय-यथा मुह समयपति नियन्य ४ मने महासुहमनियठे णाम पंचमे' यथासस નિર્વાન્ય ૫ સામાન્યપણુથી પ્રથાદિ સમયની વિવક્ષા શિવાયના નિર્ચ થ આ शत निन्याना मा यय हो छे. मे ४धु छ-'अंतमुहुत्तपमाणय' इत्यादि