________________
भगवतीस्त्र यतः समानशीलाय गुरवे सुखपूर्वकमेक विवक्षितः स्वापराधो निवेदयितुं शक्यते इति तत्सेवने निवेदयतीति स तत्सेवी दोपः दशम आलोचना दोपः १० । .. 'दसहि ठाणेहि संपन्ने अणगारे अरिहति अत्तदोसं आलोत्तए' दशभिः स्थानः कारणैः संपन्नः युक्तोऽनगारः अईति-योग्यो भवति आत्मदोपमालोचयितुम्, 'तं जहा' तद्यथा-'जाति संपन्ने' जातिसंपन्नः, ननु एतावान् गुणसमुदायआलोचकस्य कस्मात् कारणात् अन्विष्यते तत्रोच्यते जातिसंपन्नः पुरुषः मायोऽकृत्यं न करोति कृतं च सम्यगालोचयति इति १ । 'कुलसंपन्ने' कुलसंपन्न:, कुलसंपन्नोहि अङ्गीकृतप्रायश्चित्तस्य निर्वाहको भवति २, "विणयसंपन्ने' विनयसंपन्नः ३, 'णाणसंपन्ने' ज्ञानसंपन्नः ४, 'दसणसंपन्ने' दर्शनसंपन्नः ५, 'चरित्तसंपन्ने चारित्रसंपन्नः मायश्चित्तमङ्गी करोति ६, 'खते' क्षान्तो गुरुभियह तत्सेवी नाम का १० वा आलोचनादोष है १० । 'दसहिं ठाणेहिं संपन्ने अणगारे अरिहत्ति अत्तदोसं आलोइत्तए' दश कारणों से युक्त अनगार आत्मदोषों की आलोचना करने के योग्य होता है । वे दश गुण इस प्रकार से हैं-'जातिसंपन्ने' आलोचक (अलोचना करने वाले) को जातिसंपन्न होना चाहिये क्यों कि ऐसा साधु प्रायः अकृत्य का सेवन नहीं करता है इसीलिये आलोचक का 'जातिसंपन्न' ऐसा विशेषणरूप गुण प्रकट किया गया है । 'कुलसंपन्ने' आलोचक को कुल सम्पन होना चाहिये इसलिये कि ऐसा साधु अङ्गीकृत (स्वीकार किया हुआ) प्रायश्चित्त का निर्वाहक होता है । 'विषयसंपन्ने' आलोचक को विनयसम्पन्न ३, 'णाणसंपन्ने ज्ञानसम्पन्न ४, 'दसणसंपन्ने दर्शन सम्पन्न ५, 'चरित्तसंपन्ने' चारित्र. सम्पन्न ६, इसलिये होना चाहिये कि ऐसा साधु प्रायश्चित्त को भलीર્યની પાસે તે દોષની આલોચના કરવી તે “તત્સવી નામનો આલેચનાને इसमे होष छ १० 'दसहि ठाणेहिं संपन्ने अणगारे अरिहत्ति अत्तदोस' आलो. इत्तए' मा इस ४२॥था युस्त मना२ पोताना होषानी मासायना ४२वाने योग्य डाय छे. ते ४० गुणे। मा प्रमाणे छे. 'जातिसंपन्ने' मालाय अर्थात् આલોચના કરવાવાળા એ જાતિસંપન જોઈએ કેમકે–એવા સાધુ પ્રાય અકૃત્યનું સેવન કરતા નથી. તેથી આલેચકને “જાતિસંપન” એ વિશેષણરૂપ शुY डेस छ. १ 'कुलसंपन्ने मानाय सुख सपना नये भो એવા કુલસંપન્ન સાધુ અંગીકૃત (સ્વીકારેલા) પ્રાયશ્ચિત્તના નિર્વાહક હોય છે. ૨ 'विणयसंपन्ने' मासाय विनयसपन्न 3 'णाणसपन्ने' ज्ञानसपन्न ४ 'दसणसंपन्ने शनस पनि ५ 'चरित्तसंपन्ने' यात्रिसपन्न ६ भेटमा भाटे जानने