Book Title: Bhagwati Sutra Part 16
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 668
________________ भगवतीसूत्रे ॥ अथ सप्तमोदेशकः भारभ्यते ।। - अथ पष्ठाद्देशके अनन्तराहारकनारकादिनाश्रित्य पापकरणो बन्धवक्तव्यता कथिता, सप्तमे तु परम्पराहारकनारकादिविपये सैव वक्तव्यता कथयिष्यते, तदनेन सम्बन्धेनायातस्य सप्तमोद्देशकस्येदं मूत्रम्-'परम्पराहारण मते' इत्यादि, ___ मूलम्-परंपराहारए णं भंते ! नेरइए पानं कसं किं बंधी पुच्छा गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देलो तहेव निरवलेसो भाणियव्यो । सेवं भंते ! सेवं भंते ! ति ॥तू० १॥ छवीसइमें सए सत्तमो उद्देलो लमत्तो ॥२६-७॥ छाया--परम्पराहारकः खलु भदन्त ! नरयिकः पापं कर्स किमबध्नाव पृच्छा, गौतम | एवं यथैव परम्परोपपन्नकै मद्देश स्तथैव निस्वशेपो भणितव्यः । तदेवं भदन्त२ । इति ॥ सू० १॥ . पइविंशतितमे शते सप्तमोदेशकः समाप्तः ॥२६॥ ७ टीका---'परंपराहारए णं भंते ! नेइए' परम्पराहारकः-द्वितीयादि समयाहारकः खलु भदन्त ! नैरयिकः 'पावं कम्मं किं बंधी पुच्छा' पापं कर्म किमवध्नात् सातवां उद्देशक का प्रारंभ छट्टे उद्देशक में अनन्तराहारक नारक आदि फों को आश्रित करके पापकर्म के बन्ध के विषय में वक्तव्यता की जा चुकी है। अब इस सातवें उद्दे शक में वही वक्तपता परम्पराहारलारकादि के विषय में कही जायगी । इसी सम्पन्ध को लेकर हम सातवें उद्देशक का प्रारम्भ हो रहा है 'परम्पराहारए णं भते ! नेहए पावं कम्म'-इत्यादि टीकार्थ--इस सूत्रद्वारा गौतमस्वामीने प्रशुश्री से ऐसा पूछा है कि भदन्त ! जो नारक द्वितीयादि समय में आहारक होता है वह सातमा शान। पारस-- છઠ્ઠા ઉદેશામાં અનનરાહારક નાર વિગેરેને આશ્રય કરીને પાપ કર્મના બંધના સંબમાં કથન કરવામાં આવી ગયું છે. હવે આ સાતમા ઉદ્દેશામાં એજ કથન પરમ્પરાહારક નારક વિગેરે ના સંબંધમાં કહેવામાં આવશે. એ સંબંધથી આ સાતમાં ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે -- 'परम्पराहारए णं भते ! नेरइए पाव' कम्म' या ટીકાર્થ––આ સૂત્ર પાઠથી ગૌતમ સ્વામીએ પ્રભુશ્રીને એવું પૂછયું છે કે-હે ભગવન દ્વિતીયાદિ સમયમાં જે નારક આહારક હોય છે, તે ભૂત

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708