Book Title: Bhagwati Sutra Part 16
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 689
________________ मेन्द्रका टीका श. २६ उ. ११ सू०१ अचरमनारकादीना० पापकसंवन्ध ६६५ भङ्गकः प्रश्नः पृच्छया संगृह्यते भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'एवं चेत्र विशि भंगा चरमविणा भाणिया, एवं जहेब पढमुद्देसए' एवमेव अचरममनुष्यस्य पापकर्मबन्धने यथा चतुर्थवर्जा आधा स्त्रयो भङ्गाः कथिता स्तेनैव रूपेण सलेक्ष्याऽचरममनुष्यस्यापि पापकर्मबन्धने यो भगा आद्या वरमन्द्दिीना:- चतुर्थभङ्गरहिता भणितव्या एवं यथैव मथमो देशके कथिताः यमदेव अत्रापि - एकादशोदेश केऽपि चतुर्थरहिता आद्यास्त्रयो भङ्गाः अचरममनुष्यस्यापि वक्तव्या इति । प्रथमोद्देशकापेक्षया सलेश्याचरममनुष्पस्य यद्वैलक्षण्यं तद् दर्शयति 'नवरं' इत्यादि, नवरं जेसु तत्थ वीसेसु चत्तारि भंगा ते इह आदिल्ला तिन्नि भंगा भाणियन्वा चरिमभंगवज्जा' नवरं येषु पदेषु तत्र प्रथमोद्देश विशनौ पदेषु चत्वारो ङ्गाः सामान्याः कथिता स्तेषु पापकर्म का बन्ध करता है और भविष्यत् में भी क्या वह पापकर्म का बन्ध करेगा ? इत्यादि क्रम से यहां गौतमस्वामीने प्रभुश्री से चार भंगो वाला प्रश्न पूछा है । इसके उत्तर में प्रभुश्रीने गौतमस्वामी से कहा है- 'गोमा' एवं चैव तिनि भंगा चरमविणा भाणियचा एवं हे पढमुस' हे गौतम! यहां पर भी चतुर्थ भंग वर्जित प्रथम द्वितीय और तृतीय ऐसे तीन भंग प्रथम उद्देशक के जैसे कहना चाहिये परन्तु प्रथम उद्देशक की अपेक्षा इस अचरम मनुष्य में जो वैलक्षण्य है वह 'नवर जेसु तत्थ वीसेसु चत्तारि भंगा तेसु इद आदिल्ला तिन्नि गंगा भाणियव्वा चरिमभंगवज्जा' इस सूत्रपाठ द्वारा यहां प्रगट किया गया है, और वह इस प्रकार से है कि वहां प्रथम उद्देशक में जिन २० पदों में चार भंग सामान्य रूप से कहे गये हैं उन २० હાય છે ? વર્તમાન કાળમાં તે પાપકમના બધા કરે છે ? અને ભવિષ્ય કાળમાં પણ શું તે પાપ કર્માંના અંધ કરશે ? આ પ્રકારથી ગૌતમ સ્વામીએ ચાર ભ ગાવાળેા પ્રશ્ન પ્રભુશ્રીને પૂછેલ છે. આ પ્રશ્નના ઉત્તરમા પ્રભુશ્રી ગૌતમ सामने ४हे छे है- 'गोयमा ! एव' देव तिन्नि भगा चरमविहूणा भानियव्त्रा' હૈ ગૌતમ ! અહિયા પણ ચેાથા ભંગને છેાડીને ખાકીના પહેલે, જો અને ત્રીજો એ ત્રણ ભંગાએ પહેલા ઉદ્દેશામાં કહ્યા પ્રમાણે કહેલા છે. પરતુ પહેલા ઉદ્દેશાની અપેક્ષાથી આ લેશ્યાવાળા અચરમ મનુષ્યને જે વિલક્ષણપણું છે, अर्थात् विशेषता हो ते 'नवर' जेसु तत्य विसेसेसु चत्तारि भंगा तेसु इ आदिल्हा तिन्नि भंगा भाणियव्वा चरिमभगवन्जा' या ત્રપાઠ દ્વારા અહિયાં પ્રગટ કરેલ છે, અને તે આ પ્રમાણે છે. કે ત્યા પહેલા ઉદેશામાં ૨૦ વીસ પદોમા સામાન્ય રૂપથી ચાર ભગા કહ્યા છે, તે ૨૦ વીસ પામ २० ८४

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708