Book Title: Bhagwati Sutra Part 16
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 699
________________ प्रमेयंतिका का श०२६ उ.११ जु०१ अचरमनारकादीना० पापकर्मवन्धः ६७५ तइया भंगा' शेषेषु पदेषु सर्वत्र प्रथमतृतीयौ मङ्गौ वक्तव्यौ 'तेउक्काइयवाउक्काइयाणं सव्वस्थ पढमतइया भंगा' तेजस्कायिकवायुकायिकानां सर्वत्र प्रथमतृतीयौ अवघ्नात् बध्नाति भन्स्यति१, अवधनात् न बध्नाति भन्स्यतीत्याकारको भङ्गौ ज्ञातव्यों सर्वत्र पदेषु । 'बेइंदियतेइंदियचउरिदियाणं एवं चेव' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जीवानामेवमेव सर्वत्रपदेषु प्रममतृतीयभङ्गौ भवतः। 'नवरं सम्मत्ते ओहियनाणे आमिणिवोहियनाणे सुयनाणे, एएसु चउसु वि ठाणेसु तइओ भंगो' नवरं पूर्वा पेक्षया इदमेव वैलक्षण्यं यत् सम्यक्त्वे औधिकज्ञाने आभिनिवोधिकज्ञाने श्रुतज्ञाने, एतेषु चतुर्वपि स्थानेषु केवलं तृतीय एव अबध्नात् न बध्नाति भन्स्यतीत्याहै। 'सेसेलु पदेलु सवस्य पढमतच्या अंगा' शेष सब पदों में प्रथम और तृतीय भंग जानना चाहिये । 'तेउस्काइथ बाउक्झाइयाणं सव्वस्थ पढमतझ्या भंगा' तेजस्काधिक और वायुकायिकों के समरत पदों में 'अयनात्, बधशाति, सन्स्थति १ अबध्नात, न बध्नाति, अन्त्स्थति ये प्रथम और तृतीय ऐसे दो अंग ही होते हैं। वेइंदिय तेइंदिय चउरिदियाण एवं चेव' हीन्द्रिय, तेइन्द्रिय और चौहन्द्रिय इन जीवों के भी इसी प्रकार से समस्त पदों में प्रथम और तृतीय भंग जानना चाहिये, 'नवरं सम्मत्ते ओहियनाणे, आभिणियोहियनाणे सुयनाणे एएसु चउसु वि ठाणेसु तइओ भंगों' परन्तु इनके लम्बस्व, औधिक समु. च्चय (सामान्य) ज्ञान, आमिनियोधिकज्ञान, श्रुतज्ञाल इन चार स्थानोपदों में केवल एक तीसरा ही भंग होता है-क्यों कि पूर्वलक की A समावित हो छ. 'सेसेसु पदेसु सव्वत्थ पढमतइया भंगा' माना गया यहीमा पसे। भने श्रीन थे. मे १ थाय छे. 'वेउकाइए वाउकाइयाणं सव्वत्थ पढमतइया भंगा' तयि भने वायुायिहाने मी पहोमा अबध्नात्, वध्नाति, भन्स्यति'१ अबध्नात् , न बध्नाति, भन्स्यति२' पो मन मान्न से मे भी हाय छे. 'वेइदियतेइंदिय,चउरि दियाण एव चेव' में द्रियाण તેઈન્દ્રિય અને ચૌઈન્દ્રિય જીવોને પણ એજ પ્રમાણે બધાજ પદોમાં પહેલે मने श्रीन से मे. १ सभा . 'नवरं सम्मत्ते ओहियनाणे आभिहिवाहिया नाणे सुयनाणे एपसु चउसु वि ठाणेसु तइओ भगो' ५२ तमान सभ्यप. ઔઘિકજ્ઞાન, સમુચ્ચય (સામાન્યજ્ઞાન) આભિનિધિજ્ઞાન શ્રુતજ્ઞાન, આ ચાર પદેમા-સ્થાનમાં કેવળ એક ત્રીજો ભંગ જ હોય છે. કેમકે પૂર્વભવની અપેક્ષાથી આ બે ઇન્દ્રિયવાળા ત્રણ ઈદ્રિયવાળા અને ચાર ઇન્દ્રિયવાળા છમાં અપર્યાપ્તક અવસ્થામાં સમ્યકત્વ વિગેરે ચાર સ્થાને સદ્ભાવ રહે છે. અને તે સમયે તેમને આયુને બંધ થતું નથી.

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708