________________
દૂર
भगवतीस्त्रे
पठनीयः, आलापकादि प्रकारस्तु स्वयमेवोहनीय इति । 'सेवं भंते । सेवं भंते ! त्ति जाव विहरह' वदेवं भदन्त । तदेवं भदन्त । इति यावद्विहरति हे भदन्त ! परम्परपर्याप्तकनारकादि जीवदण्ड के पापकर्मणो बन्धविषये यद् देवानुमियेण कथितं तद् एवमेव सर्वथा सत्यमेव इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्त्विा, संयमेन तपसा आत्मानं साववन् विहरतीति ॥ मु० १|| इति श्री विश्वविख्यात जगद्वल्लभादिपद भूषित बालब्रह्मचारि - 'जैनाचार्य' पूज्यश्री - घासीलालवतिविरचितायां "श्री भगवती सूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्यायां पड़र्विंशतितमे बन्धशतके नवमोद्देशकः समाप्तः ॥२६-९॥ प्रकार स्वयं ही उद्भावित करना चाहिये । 'सेव' भते ! सेवं भंते! त्ति' हे भदन्त ! आपदेवानु प्रियने जो परम्पर पर्याप्तक नारकादि जीव दण्डक में पापकर्म के बंध के विषय में कहा है वह सर्वथा सत्य ही हैं२ । इस प्रकार कहकर के गौतमस्वामीने प्रभुश्री को वन्दना की और नम स्कार किया । वन्दना नमस्कार करके फिर वे संयम और तपसे आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥०१॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवती सूत्र " की प्रमेयचन्द्रिका व्याख्याके छवीसवें शतकका ॥ नवम उद्देशक समाप्त ॥ २६-९ ॥
उसे तदेव निरवसेसो भाणियन्त्रो' मा प्रभानो सूत्रपाठ हेवामां आवे છે, આ સમધી આલાપ પ્રકાર સ્વયં મનાવીને સમજી લેવા.
सेव भंते । सेव भंते ! त्ति' हे भगवन् न्याय देवानुम्रिये परंपर પર્યાપ્તક નારક વિગેરે જીવ દડકમાં પાપ કર્મના અધના વિષયમાં કહ્યું, છે, તે સર્વથા સત્ય જ છે. ૨ આ પ્રમાણે કહીને ગૌતમ સ્વામીએ પ્રભુશ્રી ને વંદના નમસ્કાર કરીને તપ અને સયમથી પેાતાના આત્માને ભાવિત કરતા ચકા પેાતાના સ્થાન પર બિરાજમાન થયા !!સૢ૦ ૧૫
જૈનાચાય જૈનધમ દિવાકરપૂજયશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના છવીસમા શતકના નવમે ઉદ્દેશક સમાસ ર૬-ા
瓿