________________
प्रमेयचन्द्रिका टीका श०२६ उ.१० सू०१ चरमनार कादीना० पापकर्मवन्धः ६५५
॥ अथ दशमोद्देशकः मारभ्यते । नवमोदेशके परम्परपयाप्तकनारकादीनां पापकर्मरन्धवक्तव्यता कथिता, दशमे तु चरमनारकायाश्रित्य सा कथयते तदनेन सम्बन्धेनायातस्य दशमोद्देशक स्येदं सूत्रम्-'चरिमे णं यत्ते' इत्यादि,
मूलम्-चरिले भंते ! नरहर पावं कम्मं किं बंधी पुच्छा, गोयमा! एवं जहेच परंपरोक्वन्नएहि उद्देलो तहेव चरिमेहि निरवसेलो। सेवं भंते! सेवं भंते ! ति जाब विहरइ ॥सू० १॥
छहीसइमे बंधिसए दलमो उद्देलो लमत्तो ॥२६-१०॥
छाया-चरमः खलु भदन्न ! नरयिकः पापं कर्म किमबध्नात् पृच्छा, गौतम ! एवं यथैव परम्परोपपनकरुदेशका तथैव चरमैनिरवशेषः । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरतीति बसू० १॥
टीका-'चरिमे णं भंते ! चरमः खलु भदन्त ! नैरयिक इह चरमः स नारको यः पुन न नारकभवं माप्स्यति सः 'पावं कम्मं किं बन्धी पुच्छा' पापं कर्म किम
-शतक २६ उद्देशक १०नौवें उद्देशक में परम्परपर्याप्त नारक आदिकों के पापकर्म की पन्ध वक्तव्यला प्रकट की गई है। अब इस दशवे उद्देशक में चरम नारकादिकों को आश्रित करके वही वक्तब्धता प्रकट की जावेगी सो इसी संबन्ध को लेकर इस दशवे उद्देशक को प्रारम किया जाता है
'चरिमे णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा'-इत्यादि
टीकार्य हे भदन्त ! जो नैरथिक चरम है-अर्थात् जिसे अब नारक भव प्राप्त नहीं होता है-यही प्राप्त हुआ नारक भव जिसका
समा शान। प्रा२ -- નવમા ઉદેશામાં પરંપરપર્યાપ્તકનારક વિગેરેના પાપકર્મના બંધ સંબંધી કથન પ્રગટ કરેલ છે.
હવે આ દશમ ઉદેશામાં ચરમ-અન્તિમ નારક વિગેરેનો આશ્રય કરીને એજ કથન પ્રગટ કરવામાં આવશે. એ સંબંધથી આ દસમા ઉદેશાને प्रारम ४२वाभा मा छे.--
'परिमे णं भते । नेइए पाव कम्मकि बंधी पुच्छा' या
ટીકાઈ––હે ભગવન જે નારક ચરમ છે–અર્થાત્ જેને હવે પછી નારક ભવ પ્રાપ્ત થવાનું નથી. આ પ્રાપ્ત થયેલ નારક ભવ જેમને