Book Title: Bhagwati Sutra Part 16
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 684
________________ भगवतीस्त्र ६६० किं बंधी पुच्छा, गोयमा ! पढमतइया संगा, एवं सव्वपदेसु वि नेरझ्याणं पढमतइया भंगा, णवरं सम्मामिच्छत्ते तइओ भंगो, एवं जाव थणियकुमाराणं । पुढवीकाइय आउकाइय वणस्तइकाइयाणं तेउलेस्लाए तइओ भंगो, सेसेसु पदेसु सम्वत्थ पढमतश्या भंगा। तेउकाइय-वाउकाइयाणं सव्वत्थ पढमतइया भंगा, बेइंदिय-तेइंदिय-चरिंदियाणं एवं चेत्र, नवरं सम्मत्ते ओहियनाणे आभिणियोहियनाणे सुचनाणे, पसु च उसु वि ठाणेसु तइओ भंगो। पंचिंदियतिरिक्खजाणियाणं सम्मामिच्छत्ते तइओ भंगो, सेसेसु पदेसु सव्वत्थ पढमतइया भंगा। मणुस्साणं सम्मामिच्छत्ते अवेदए अकसाइंमि य तइओ भंगो, अलेस्स केवलनाण अजोगीय न पुच्छिज्जति, सेसपदेसु सम्वत्थ पढमतझ्या अंगा। वाणमंतरजोइलियवेवाणिया जहा नेरइया । नाम गोयं अंतरायं च जहेव नाणावरणिजं तहेव निरवसेसं । सेवं भंते ! सेवं भंते ! ति जाव विहरइ ॥सू० १॥ . छवीसइमे बंधिसए एकारलमो उद्देसो समत्तो ॥२६-११॥ छबीसइमं सयं समत्तं ॥२६॥ छाया-अचरमः खलु भदन्त ! नैरयिकः पापं कर्म किम् अवधनात् पृच्छा गौतम ! अस्त्येकक एवं यथैव प्रथमोद्देशके प्रथमद्वितीयौ मङ्गो भणितव्यौ सर्वत्र यावत् पश्चन्द्रियतिर्यग्योनिकानाम् । अचरमः खल भदन्त । मनुष्यः पापं कम किम् अवध्मात् पृच्छा, गौतम ! अस्त्येककोऽवध्नात् वध्नाति भन्स्यति१, अस्त्येकको. ऽवनात् वध्नाति न भन्स्यति२ अस्स्येककोऽवध्नात् न बध्नाति भन्स्यति३। सलेयः खलु भदन्त ! अचरमो मनुप्यः पापं कर्म किम् अवघ्नाव एवमेव त्रयो भङ्गाश्चरमविहीना भणितव्याः , एवं यथैव प्रथमोदेशके । नवरं येषु तत्र विंशतिषु चत्वारो भङ्गा स्तेपु इह आदिमा स्त्रयो भङ्गा भणितव्या वरमभङ्गवर्जाः। अलेश्यः केवलज्ञानी च अयोगी च, एते त्रयोऽपिन पृच्छ यन्ते, शेपं तथैव । वाणम: न्तरज्योतिष्कवैमानिका, यथा नैरयिकाः। अचरमः खलु भदन्त ! नैरयिका

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708