________________
प्रमैयचन्द्रिका टीका श०२६ उ.६ सू०१ अनन्तराहारकना० पापकर्मबन्धः ६४३ सत्यमेवेति कथयित्वा गौतमो भगवन्तं चन्दते नमस्यति वन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ स० १ ॥ ॥ इति श्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर --पूज्यश्री घासिलालतिविरचितायां श्री भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् पड्विंशतितमशतके
छष्ठोद्देशकः समाप्तः ॥२६-६॥ । अपनी विचार धारा प्रकट की है वह सब सर्वथा लत्य ही है-२ इस प्रकार कहकर गौतमस्वामीने प्रभुश्री को चन्दना की और नमस्कार किया, वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये।।सू० १॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घालीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके छवीसवें शतक का
छहा उद्देशक लमाप्त ॥२६-६॥ સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી તેઓને નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ૦ ના જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના છવીસમા શતકને છઠ્ઠો ઉદ્દેશક સમાસ ર૬-૬